________________
रायपसेण
जाब-नाइतरबेण णियगपरिवालसद्धि संपरिबुडा साति सातिं जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अति पाउनबह'।
इयं।
॥७
॥
सर्वदिव्यतुडितानि तेषां शब्दाः सर्वदिव्यतुडितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोपः सर्वतडितदिव्यशब्दसन्निनादस्तेन । इह अल्पेष्वपि 'सर्व' शब्दो दृष्टः यथा-'अनेन सर्व पीतं घृतम्' इति तत आह-'महताए इड्डीए' इत्यादि महत्या यावच्छक्तितुलितया ऋद्ध्या परिवारादिकया, एवं 'महताए जुईए' इत्याद्यपि भावनीयं, तथा महता-स्फूर्तिमता वराणां-प्रधानानां तुडितानाम्-आतोद्यानां यमकसमकम्-एककालं पटुभिः पुरुषैः प्रवादितानां यो वस्तेन, एतदेव विशेपेणाचष्टे-१ संख-पणव-पडहमेरि-झल्लरि-खामुहि-हुडुक-सुरज-सुइंग-दुंदुभि-निग्घोसनाइतरवेण' शङ्ख:-प्रतीतः पणवो भाण्डानाम् पटहः प्रतीतः मेरी-ढक्का, झल्लरी-चौवनद्धा विस्तीर्णा वलयाकारा, खरमुही-काहला, हुडुक्का-प्रतीता, महाप्रमाणो मर्दलो मुरजः, स एव लघुर्मदङ्गः दन्दभिः-भेर्याकारा सङ्कटमुखी तासां निघोषो-महान् ध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी सततध्वनिः तल्लक्षणो यो खस्तेन २ निजक:-आत्मीयः आत्मीयो यः परिवारस्तेन सार्द्धम् , ३ तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह'संपरिवुडा' सम्यक्-परिवाररीत्या परिवृताः सम्परिवृताः ४ परिहानिः-परिहीनं कालस्य परिहीन कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भव तत् *अकालपरिहीना-५ अन्तिके-समीपे ६ प्रादुर्भवत समागच्छतेति भावः । ०-मुरवुमु-पा० ५। -मुरखमु-भा० २। -मुरुवुमु-भा० १ । 8 "एतेषां द्वन्द्वः"-राय० विव० । * “क्रियाविशेषणमेतत्”. राय०विव० ।
३-२०
Jain Education
meal
For Private Personal Use Only