________________
रायसेनइयं ।
पाए णयरीए अंबसालवणे चेतिते समणं भगवं महावीरं : अभिवंदए, तुग्भेऽवि णं भो ! देवाणुप्पिया ! *सव्विड्डीऍ
मलकल्पां नगरीम् ९ आम्रशालवनं चैत्यं २श्रमणं भगवन्तं महावीरं ३वन्दितुम् तत् तस्मात् ४यूयमपि देवानांप्रियाः । ५ सर्वद्वर्था - परि वारादिकया सर्वद्युत्या यथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्ववलेन समस्तेन हस्त्यादिसैन्येन सर्व समुदायेन - स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण समस्तयावच्छक्ति ० मूलेन सर्वविभूत्या - समस्तस्वाभ्यन्तरवैक्रिय करणादिवाह्यरत्नादिसम्पदा सर्वविभूषया यावच्छक्तिस्फारोदारशृङ्गार करणेन 'सव्वसंभ्रमेणं' ति सर्वोत्कृष्टेन संभ्रमेण सर्वोत्कृष्टसम्भ्रमो नाम इह स्वनायकविषयव हुमानख्यापनपरा स्वनाय कोपदिष्टकार्य सम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः 'सव्वपुष्पवत्थगंध मल्लालंकारेणं' अत्र गन्धा वासाः माल्यानि - पुष्पदामानि अलङ्काराः- आभरणविशेषाः 'सव्यदिव्वतुडियसह संनिनाएणं' इति सर्वाणि च तानि दिव्यतुडितानि च दिव्यत्र्याणि : 'अभिनंदए' इत्यस्य विवरणम् 'वन्दितुम्' इति कृतं विवरणकारण, अतः अभिनन्दए- अभिवन्दकः अत्र तुमर्थे 'णकच्' प्रत्ययो बोध्यः "क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती” [५-३-१३ हैमश०] इति सूत्रं 'णकच' प्रत्ययविधायकम् । विवरणकारेण 'सव्विदूढीए' पदं व्याख्याय 'सर्वद्युत्या' 'सर्ववलेन' 'सर्व समुदायेन' 'सर्वादरेण' 'सर्वविभूत्या' 'सर्वविभूषया' 'सव्वसंभ्रमेणं' 'सव्वपुप्फत्रत्यगंधमलालंकारेणं' 'सव्वदिव्वतुडियसद्दसंनिनारणं' 'महताए इडीए' 'महताए जुईर' 'महता वरतुडितयमकसमकपटुपुरुषप्रवादितरवेण सङ्घ- पणव- पडह - मेरि झल्लरि - खरमुहि - हुडुक्क - मुरजमुइंग- बुंदुभिनिग्बो सनाइतर वेग' एतान्यपि पदानि कानिचित् सप्रतीकं व्याख्यातानि अतो ज्ञायते यत् विवरणकारप्राप्तमूलपाठे एतानि सर्वाण्यपि पदानि मूले एव अभूवन् । क्तितुलनेन भा० २ । “ततः समाहारो द्वन्द्वः ततः सर्वशब्देन सह विशेषणसमासः " राय०चिव० ।
For Private & Personal Use Only
Jain Education intentional
॥६९॥
w.jainelibrary.org