________________
रायपसेण
इयं।
॥६८॥
। [२५] तए णं से सूरियाभे देवे तेसि आभियोगियाणं देवाणं अंतिए ऐयमढे सोचा निसम्म हट्टतुट्ठ-जाव [कं०
सूर्याभस्य १३ पं०२]-हियए पायत्ताणियाहिवइं देवं सद्दावेति सद्दावेत्ता एवं वदासी
स्वपदात्यखिप्पामेव भो! देवाणुप्पिया! सूरियाभे विमाणे सभाएं सुहम्माए "मेघोघरसियगंभीरमारसई जोयणप
नीकाधिरिमण्डलं -संसरं घंटे तिखुतो उल्लालेमाणे उल्लालेमाणे महया महया सद्देणं उग्घोलेमाणे उग्घोसेमाणे एवं पति प्रति xवयाहि- ओणवेति गंभो! सरियामे देवे गछति णं भो! सरियाभेदेवे जाहीवे दीवे मारहे वासे आमलक-५ आदेशः
[२५]१ततो '' इति पूर्ववत् २स सूर्याभो देवः ३तेषाम् आ-समन्तादाभिमुख्येन युज्यन्ते-प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या:आभियोगिका इत्यर्थः तेपामाभियोग्यानां देवानाम् अन्तिके-समीपे ४ एनम्-अनन्तरोक्तमर्थ ५ श्रुत्वा श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परिभाव्य ६ पदात्यनीकाधिपति देवं ७ शब्दयति, शब्दयित्वा ८ एवमयादीत -९क्षिप्रमेव १०भो! देवानांप्रिय ! ११सभायां सुधर्मायां-सुधर्माभिधानायाम् १२मेघानामोध:-संघातो मेघौघस्तस्य रसितं-गजित तद्वद् गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौधरसितगम्भीरमधुरशब्दा ताम् १३योजन योजनपमाणं परिमण्डलं पारिमाण्डल्यं यस्याः सा योजनपरिमण्डला ताम् १४सुस्वरां-२ सुस्वराभिधानां घण्टाम् १५उल्लालयन् उल्लालयन ताडयन ताडयन्नित्यर्थः, १६महता महता शब्देन १७उद्घोषयन्-उद्घोषणां कुर्वन् १८एवंञ्चद-१९'आज्ञापयति २०भोः २१सूर्याभो देवः यथा २२गच्छति २३भोः!२४सूर्याभो देवो २५जम्बूद्वीप २६भारतं वर्ष २७आ____ = सुस्सरं पा० ११ Xअयं पाठः भा०१ प्रतावेच लभ्यते तथापि अनेनैव च पाठेन मूलार्थसंगतिः । मुद्रितः 'बयासी' इति पाठस्तु भूतकालसूचका स चात्र न संगति गच्छति। अत्र तु आज्ञार्थसूचकस्यैव पाठस्योचितत्वम् ।+"गुणप्रधानोऽयं निर्देशः" राय० विव० । परिमण्डलम्-सर्वतः समन्तात् मण्डलाकारता-वृत्ताकारता। 8 वदति मु०पु०।
Jan Educatio
n
al
For Private Personal Use Only
tjainelibrary.org