________________
रायपसेणइयं ।
१८ पं०१०] बिंदट्ठाइस्स दसद्धवन्नकुसुमस्स जाणुस्सेहपमाणमेत्ति +ओहिं वासन्ति वासित्ता कालागुरुपवरकुन्दुरुक्कतुरुकधूवमघमघन्तगन्धुद्धयाभिरामं कण्डिका १८ पं० ११] सुगंधवरगन्धियं गन्धवहिभूतं दिव्वं सुरवराभिगमणजोग्गं करेंति य कारवेंति य करेत्ता य कारवेत्ता य खिप्पामेव उवसामन्ति ।
[२४] जेणेव समणे भगवं महावीरे तेणेव उवागच्छन्ति तेणेव उवागच्छित्तासमणं भगवं महावीरं तिक्खुत्तो जाव वन्दित्ता नमंसित्ता सनणस्स भगवओ महावीरस्स अन्तियातो अम्बसालवणातो चेइयातो पडिनिक्ख.५ ॥६७।। मन्ति पडिनिक्खमित्ता ताए उनिहाए [कण्डिका १९ पं०९] जाब वीइवयमाणा वीइवयमाणा जेणेव सोहम्मे कप्पे जेणेव सूरियाने विमाणे जेणेव सभा सुहम्मा जेणेव सूरियामे देवे तेणेव उवागच्छन्ति सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अञ्जलिं कह जेएणं विजएणं वद्धाति वद्धावेत्ता तमाणत्तियं पंचप्पिणन्ति ।
[२४] शेषं सुगम यावत् १ 'जएणं विजएणं वद्धाति'-जयेन विजयेन वर्धापयन्ति-जय त्वं देव ! विजयख त्वं देव ! इत्येवं वर्धापयन्ति-इत्यर्थः । तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-परेषामसहमानानामभिभवोत्पादः, २ वर्धापयित्वा १० च ३ तां पूर्वोक्तामाज्ञप्तिका ४ प्रत्यर्पयन्ति-आदिष्टकार्यसम्पादनेन निवेदयन्तीत्यर्थः।
+ विवरणकारेण 'ओहिं' शब्दस्य विवरणं 'ओघेन' इत्येवं कृतम् [पृ० ५४ पं० १२] तथापि 'ओहिं' इत्यस्य विवरणम् 'अवधिम्' इति समुचितं भाति।
Jain Educato Interational
For Private & Personel Use Only
dow.jainelibrary.org