________________
रायपसेण
आभियो
इयं।
गिकाः
पुष्पवृष्टिं कुर्वन्ति
॥६६॥
दगं वासं वासंति वासेत्ता णिहयरयं णहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति, करित्ता खिप्पामेव उवसामन्ति ।
[२३] तचं पि वेउब्वियसमुग्घाएणं समोहण्णन्ति पुप्फबद्दलए विउव्वन्ति । से जहाणामए मालागारदारए |सिया तरुणे जाव [कण्डिका २१५०५]-सिप्पोवगए एग महंxपुप्फछजियं वा पुफपडलगं वा -पुप्फचङ्गेरियं वा| गहाय रायङ्गणं वा जाय [कण्डिका २१ पं०९] सव्वतो समंता केयग्गहगहियकरयलपब्भट्ठविप्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फजोवयारकलित करेजा, एवामेव ते सूरियाभस्स देवस्स आभिओगिया देवा पुप्फव. दलए विउव्वन्ति खिप्पामेव पतणतणायन्ति जाव जोयणपरिमण्डलं जलयथलयभासुरप्पभूयस्स [कण्डिका|
[२३] १ पुष्पवृष्टियोग्यानि वादलकानि पुष्पवादलकानि-पुष्पवर्षकान् मेघान् विकुर्वन्तीति भावः। २ एका महती ३ छाद्यतेउपरि स्थग्यते इति छाद्या छायैव छाधिका पुष्पै ता छाधिका पुष्पछाधिका तां वा। ४ पटलकानि-प्रतीतानि। ५ इह मैथुनसंरम्भे यद् युवतेः केशेषु ग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतम् तथा करत लाद् विप्रमुक्तं सत् प्रभ्रष्टं करतलप्र*भ्रष्टवि० प्रमुक्तम् तेन ।
x पा० ३ प्रतौ नैष शब्दः । पुष्फछज्जियं पुप्फपत्थियं इत्यविकः पाठः पा० २। पुफपत्थियं-पुष्पप्रस्थिकाम् पुष्पपात्रिकाम् इत्यर्थः संभाव्यते । = पा०१ प्रतौ नैष पाठः । लाद् विमु-पा० ५-४ भा० १। *-भ्रष्टविमु-पा० ५-४ भा० १ ० "प्राकृतत्वात् = पदव्यत्ययः ततो विशेषणसमास:"-राय० विव० ।
='भ्रष्ट'-'विप्रमुक्त पदयोर्व्यत्ययः ।
Jain Educat
i onal
For Private
Personal Use Only
w.jainelibrary.org