SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। [२२] दोचं पि वेउव्वियसमुग्याएणं समोहण्णन्ति, समोहणित्ता अभवद्दलए 'विउध्वन्ति । से जहाणामए| आभियो भइगदारगे सिया तरुणे [कण्डिका २१५०५] जाव-सिप्पोक्गए एग महं दगवारगं वा दंगकुम्भगं वा दगथार्लंग गिका देवाः वा देगकलसगं वा गहाय आराम वा जाव [पृ०६३ पं० २] पवं वा अतुरियं जाव सव्यतो समंता आरिसेजा, सुरभिगएवामेव तेवि सूरियाभस्स देवस्स आभियोगिया देवा अब्भबद्दलए विउव्वंति विउवित्ता खिप्पामेव पतणत- न्धोदक णायन्ति पतणतणाइत्ता खिप्पामेव विज्जुयायंति विज्जुयाइत्ता समणस्स भगवओमहावीरस्स सव्वओ समन्ता वर्षन्ति [कं०१८ पं०५] जोयणपरिमण्डलं णचोदगं णातिमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सुरभिगन्धो. ___ [२२] १ संवर्तकवातविकर्वगार्थ हि यद् वेलाद्वयमपि वैक्रियसमुद्घातेन समयहननं तत् किलैकम् इदं तु अभ्रवादलकविकुर्वणार्थ ॥६५॥ द्वितीयमत उक्तम्-द्वितीयमपि वारं २ वैक्रियसमुद्घातेन समवहन्यन्ते समवहत्य च ३ अभ्रवादलकानि विकुर्वन्ति वाः पानीयं तस्य दलानि वार्दलान्येव वादलकानि मेघा इत्यर्थः अपो विभ्रतीति अन्भ्राणि-मेघाः-आकाशमित्यर्थः, अन्ध्र वादलकानि अन्भ्रवादलकानि तानि ४विकुर्वन्ति-आकाशे मेघान् विकुर्वन्तीत्यर्थः। ५ से जहानामए भइगदारगे सिया' इत्यादि पूर्ववत् यावत् [कंडिका २१५०५] १० 'निउणसिप्पोवगए एग महं' इत्यादि-स यथानामको भृतिकदारकः ६एकं महान्तम् दकवारकं वा मृत्तिकामयभाजनविशेषम् ७ दकघटम् ८दकस्थालकं वा-कंसादिमयमुदकभृतं भाजनं ९ दककलशं वा-उदकभृतं भृङ्गारम् १० आवर्षे आ-समन्तात् सिञ्चेत् । ११ 'पतणतणायति' अनुकरणवचनमेतत्-प्रकर्षण स्तनितं कुर्वन्तीत्यर्थः, १२ प्रकर्षण विद्युतं विदधति । 8"अब्भ्राणि सन्ति अस्मिन् इति “अनादिभ्यः" [७-२-४६ हैमश०] इति मत्वर्थीयः 'अ' प्रत्ययः"-राय० विवा Jain Educ a tional For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy