SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । वा औरानं वा उज्याणं वा अतुरियं अचवलं असंभन्तं निरंतरं सुनिउण सव्वतो समन्ता संपम जेज्जा, एवामेव | तेवि सूरियाभस्स देवस्स आभिओगिया देवा संवयवाए विउव्वंति, विउव्वित्ता समणस्स भगषओ महावीरस्स सव्यतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय आहुणिय ऐगते एडेंति एडित्ता खिप्पामेव उवसमन्ति । [कण्डिका १८ पं०५] ॥६४॥ पानीयशाला वा १ आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते-क्रीडन्ति स आरामो नगरान्नातिदूरवर्ती क्रीडाश्रयः तरु-14 खण्डः तम् २ ऊर्व विलम्बितानि प्रयोजनाभावात् यानानि यत्र तद् उद्यानं-नगरात् प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाथाश्रयस्तरुखण्डः तद् वा । ३ अत्वरितम् ४ अचपलम् ५ असम्भ्रान्तम् त्वरायां चापल्ये सम्भ्रमे वा सम्यकचवराधपगमासम्भवात् । ६ निरन्तरं न वपान्तरालमोचनेन, ७ सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन ८ सर्वतः-सर्वासु दिक्षु ९समन्ततः-सामस्त्येन १०सम्प्रमार्जयेत् । ११ 'एवमेव' इत्यादि सुगमं यावत्-'खिप्पामेव पच्चुवसमंति' इत्यादि । १२ एकान्ते तृणकाष्ठाद्यपनीय १३ क्षिप्रमेवशीघ्रमेव १४ । प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः उपशाम्यन्ति -संवर्गकवायुविकुर्वजानिवर्तन्ते संवर्तकवातमुपसंहरन्तीति भावः। ० मूले तु उवसमन्ति, टीकायाम् 'प्रति'अधिकः । Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy