________________
रायपसेण
इयं ।
वा औरानं वा उज्याणं वा अतुरियं अचवलं असंभन्तं निरंतरं सुनिउण सव्वतो समन्ता संपम जेज्जा, एवामेव | तेवि सूरियाभस्स देवस्स आभिओगिया देवा संवयवाए विउव्वंति, विउव्वित्ता समणस्स भगषओ महावीरस्स सव्यतो समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय आहुणिय ऐगते एडेंति एडित्ता खिप्पामेव उवसमन्ति । [कण्डिका १८ पं०५]
॥६४॥
पानीयशाला वा १ आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते-क्रीडन्ति स आरामो नगरान्नातिदूरवर्ती क्रीडाश्रयः तरु-14 खण्डः तम् २ ऊर्व विलम्बितानि प्रयोजनाभावात् यानानि यत्र तद् उद्यानं-नगरात् प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाथाश्रयस्तरुखण्डः तद् वा । ३ अत्वरितम् ४ अचपलम् ५ असम्भ्रान्तम् त्वरायां चापल्ये सम्भ्रमे वा सम्यकचवराधपगमासम्भवात् । ६ निरन्तरं न वपान्तरालमोचनेन, ७ सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन ८ सर्वतः-सर्वासु दिक्षु ९समन्ततः-सामस्त्येन १०सम्प्रमार्जयेत् । ११ 'एवमेव' इत्यादि सुगमं यावत्-'खिप्पामेव पच्चुवसमंति' इत्यादि । १२ एकान्ते तृणकाष्ठाद्यपनीय १३ क्षिप्रमेवशीघ्रमेव १४ । प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः उपशाम्यन्ति -संवर्गकवायुविकुर्वजानिवर्तन्ते संवर्तकवातमुपसंहरन्तीति भावः।
० मूले तु उवसमन्ति, टीकायाम् 'प्रति'अधिकः ।
Jan Education
For Private
Personel Use Only
www.jainelibrary.org