SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । | तलर्जमलजुयल बाहू लंङ्कणपवणजवणपमद्दणसमत्थे छेए देखे पट्टे कुसले मेधावी णिउणसिप्पोवगए एंगे महं | सलागाहैत्थगं वा दण्डेसं पुच्छणिं वा वेणुसंलागिगं वा गहायें रायङ्गेणं वा रायंतेपुरं वा देवकुलं वा सभं वा पैवं वीर्ययुक्त इति भावः । १ तलौ - तालवृक्षौ तयोर्यमलयुगलं- समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमल युगलबाहुः । २लङ्घने - अतिक्रमणे, प्लवने- मनाक् पृथुतरविक्रमवति गमने, जवने- अतिशीघ्रगतौ प्रमर्दने - कठिनस्यापि वस्तुनथूर्णकरणे समर्थः लङ्घन - प्लवन - जवन-प्रमर्दनसमर्थः । क्वचित् 'लंघणपवणजवणवायामणसमत्थे' इति पाठः, तत्र व्यायामनेव्यायामकरणे इति व्याख्येयम् । ३ छेको- द्वासप्ततिकलापण्डितः । ४ दक्षः - कार्याणामविलम्बितकारी । ५ प्रष्ठो - वाग्मी । ६ कुशलः सम्यक्क्रियापरिज्ञानवान् । ७ नेधावी परस्पराव्याहतपूर्वापरानुसन्धानदक्षः, अत एव ८ निपुणं यथा भवति एवं शिल्पं-क्रियासु कौशलं उपगतः - प्राप्तो निपुणशिल्पोपगतः । ९एक १० महान्तं ११ शलाकास्तकं - सरित्पर्णादिशलाकासमु दायं सरित्पर्णादिशलाकामयीं | सम्मार्जनीमित्यर्थः । ' वा 'शब्दो विकल्पार्थः । १२दण्डयुक्ता = सम्पुंसनी - सम्मार्जनी दण्डसम्पुंसनी तां वा । १३ वेणुः - वंशस्तस्य शलाका | वेणुशलाकास्ताभिर्निर्वृत्ता वेणुशलाकिकी - वेणुशलाकामयी सम्मार्जनी तां वा १४ गृहीत्वा १५ राजाङ्गणं वा १६ राजान्तःपुरं वा १७ देवकुलं वा १८सभां वा सन्तो भान्त्यस्यामिति सभा - ग्रामप्रधानानां नगरप्रधानानां वा यथासुखमवस्थान हेतुर्मण्डपिका - तां वा १९ प्रपां वा * उफलिहनिभवा- वि० बा० । * स्तकं परित्पर्णादि - पा० ५ । - स्तकं सूरित्पर्णादि - भा० २ । -स्तक सुरित्पर्णादि - भा० १ । 8 अत्र 'सरित्पर्ण' शब्दः कम गमयति इति नावगम्यते । 'सरित्पर्ण' स्थाने 'श्रीपर्णी संभवेत् ? । दायं शरित्यर्णादि- पा० ५। = सम्पुच्छनी मु०पु० । Jain Educatic International For Private & Personal Use Only ॥६३॥ w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy