________________
रायपसेणइयं ।
॥६२॥
बेलवं जुगवं जुवाणे : अप्पायंके थिरेग्गर हत्थे दर्दपाणिपायपिट्ठन्तरो+रुपरिणए धैणनिचियवट्टवलियखंधे चम्मेदुघणमुट्ठियस माहयगत्ते उरस्सबलसमन्नागए
| विशिष्टसामर्थ्यसम्भवः आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थचैव आरम्भस्ततोऽर्थवद् विशेषणम् । अन्ये तु व्याचक्षते - “इह यद् द्रव्यं विशिष्टवर्णादिगुणोपेतमभिनत्रं च तत् तरुगमिति लोके प्रसिद्धम् यथा - 'तरुणमिदमश्वत्थपत्रम्' इति । ततः स भृतिकदारकस्तरुण इति । किमुक्तं भवति ! - अभिनवो विशिष्टवर्गादिगुणोपेतश्च" इति १वलं- सामर्थ्यं तद् यस्यास्तीति बलवान् । तथा २युगंसुषमदुष्पमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदृष्टः स युगवान्, किमुक्तं भवति ? - कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चाय नास्तीति प्रतिपत्त्यर्थमेतद् विशेषणम् ३ युवा - यौवनस्थः युवावस्थायां हि बलातिशय इत्येतदुपादानम् । ४ अल्पशब्दोऽभाववाची, | अल्पः- सर्वथा अविद्यमान आतङ्की - ज्वरादिर्यस्य सोऽल्पातङ्कः । ५. स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः । ६ दृढानि - अतिनिबिडचयापन्नानि पाणिपादपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः । तथा ७ घनम् - अतिशयेन निचितौ - निबिड - तरचयमापन वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स धननिचितवलितवृत्तस्कन्धः । ८ चष्टकेन दुधणेन मुष्टिकया च मुष्टया १० समाहत्य समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकवणमुष्टिकसमाहत निचितगात्रः तेषामित्र गात्रं यस्य स चर्मेष्टकदुघणमुष्टिकसमा - हतनिचितगात्रः । ९ उरसि भवं उरस्यं तच्च तद् बलं च उरस्यबलं तत् समन्वागतः - समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साह
Jain Education Inmanal
+ अप्पायंके विरसंघयणे थिर- वि० बा० X हत्थे पडिपुण्णपाणि वि० बा० + -रुसंघाय परिणए वि० वा० । + "सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः” राय०वि० पृ० ४८ * टिप्पण
For Private & Personal Use Only
www.ainelibrary.org