SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। [२१] तए णं ते आभिओगिया देवा समणेणं भगवया महावीरेणं एवं वुत्ता समाणा हह जाव हियया आभियोसमणं भगवं महावीरं वन्दन्ति णमंसंति वन्दित्ता णमंसित्ता उत्तरपुरस्थिमं दिसीमागं अवकमंति अवक्षमित्ता। गिका देवा वेउब्वियसमुग्याएणं सनोहण्णन्ति समोहणित्ता संखेजाई जोयणाई दण्डं निस्सिरंति। तं जहा-रयणाणं जाव श्रीमहावीर[कण्डिका १९५०५] रिहाणं अहाबायरे पोग्गले परिसाडंति अहाबायरे परिसाडित्ता दोचं पि वेउब्वियसमुग्धा- |स्य सर्वतः एणं समोहण्णन्ति समोहणित्ता संवद्द्यवाए विउव्वन्ति । से जहानामए भइयेदारए सिया तरुणे समन्तात् स्थलं प्रमा[२१] १ 'तए णं इत्यादि सुगमम् २ स वक्ष्यमाणगुणो ३ यथानामकोऽनिर्दिष्ट नामकः कश्चिद् ४ भृतिकदारकः-भृति करोति जयन्ति भृतिका-कर्मकरः तस्य दारको भृतिकदारकः ५ स्यात् , किंविशिष्टः ? इत्याह-६तरुणः प्रवर्धक मानवयाः आह-दारकः प्रवर्धमानवया एव भवति ततः किमनेन विशेषणेन ? न, आसन्नमृत्योः प्रवर्धमानश्यस्त्वाभावात् , न ह्यासन्नमृत्युः प्रवर्धमानवया भवति, न च तस्य ॥६ ॥ 0 ततः ते आभियोगिका देवाः श्रमणेन भगवता महावीरेण एवम् उक्ताः सन्तः हृष्ट यावत् हृदयाः। [पृ० ४३ टिप्पण १०] श्रमणं भगवन्तं महावीरं वन्दन्ते नमस्यन्ति वन्दित्वा नमस्यित्वा उत्तरपौरख्यं दिग्भागं अपनामन्ति अपक्रम्य वैकुर्विकसमुद्घातेन समवहन्यन्ते समवहत्य संख्ये-180 यानि योजनानि दण्डं निसृजन्ति। तद् यथा-रत्नानां यावत् रिष्टानाम् [कण्डिका १९ पं०५] यथाबादरान् पुद्गलान् परिशातयन्ति यथाबादरान् परिशात्य द्वितीयमपि वैकुर्विकसमुद्घातेन समवन्यन्ते, समवहत्य संवर्तकवातान् विकुर्वन्ति । 8 सर्वेषु मूलपाठ-आदर्शेषु कम्मारदारए। परन्तु विवरणकारेण 'भइअदारए' पाठो लब्धः स एव च व्याख्यात: नाम अर्थभेदः । मानवया एव-पा०४ भा०२। मानतया एव-भा०१। lain Educationterona For Private & Personel Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy