SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ रायपसेण- इय। करणिजमेयं देवा ! आचिन्नमेयं देवा ! अन्भणुण्णायमेयं देवा ! जं णं भवेणवइ-वाणमंतर-जोइसिय-वेमाणिया देवा अरहते भगवंते बंदति नसंसंति वंदित्ता नमंसित्ता तओ साइं साइं णामगोयाई =साधिति तं| पोराणमेयं देवा ! जाव अब्भणुण्णायमेयं देवा ।। ॥६०॥ ३ यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकृभिर्भो देवाः। ततः कत्तव्यमेतद् युष्मादृशां भो देवाः ! एतदेव व्याचष्टे-१ करणीयमेतद् भो देवाः! २ आचीर्ण : मेतत् कल्पभूतमेतद् भो देवाः! किं तत् ? इत्याह-४ 'जंग'इत्यादि, यत् 'ण' इति पूर्ववत् ५ भवनपति-व्यन्तरज्योतिष्क-वैमानिका देवाः६ अर्हतो भगवतो ७ वन्दन्ते नमस्यन्ति, वन्दित्वा नमस्यित्वा च पश्चात् ८ स्वानि स्वानि-आत्मीयानि आत्मीयानि नामगोत्राणि ९ कथयन्ति, ततो युष्माकमपि भो देवाः! १० पौराणमेतत् यावत्-आचीर्णमेतदिति । ___ = साविति पा० १-२ । * अत्रापि मूलपाठ-विवरणकारलब्धमूलपाठयोर्भेदः । स च यथा-मूले 'किच्चमेयं देवा ! करणिज्जमेयं देवा! आचिन्नमेयं देवा ! अब्भणुण्णायमेयं देवा !' इति पाठक्रमः । विवरणे तु 'किच्चमेयं' इति पाठो न व्याख्यातः किन्तु 'करणिज्जमेय' इति पाठव्याख्यानात् पूर्वमेव 'अब्भगुण्णायमेयं' इति पाठविवरणम् , तदनन्तरं 'करणिज्जमेय इत्यस्य विवरणम् । तदनन्तरं च 'आचिन्नमेयं' इत्यस्य विवरणम् । १० तात्पर्य तु न भियते। केवलं शब्दानुपूर्वी विभिन्ना। विवरणकारलब्धमूलपाठानुसारी पाठ एवं कल्पनीयः-पोराणमेयं देवा! देयमेयं देवा ! अब्भगुण्णायमेयं देवा ! करणिज्जमेयं देवा! आचिण्णमेयं देवा! | 0 -मेतत् भो देवाः-पा० ५-४ । भा०१। Jain Education manal For Private Personel Use Only wwwjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy