SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सर्गः-३ पुण्डरीक-अथ चतुर्ध्वपि ते श्रुतपर्वसु प्रचुरपुण्यपवित्रतरा नराः। विदधतेऽमलपौषधशालिकान्तरमुपेत्य सुपौषधमद्भुतम् । चरित्रम्. (विवाहविध्यादि-) अथ विवाहविधिप्रमुखं नृपोऽखिलजनव्यवहारममुं तदा । भविषु तेषु निरोपयति स्म सोऽतुलविवेकितया मुदितो भृशम तलोभरतो भरतोऽनिशं विविधदानमिति प्रददन मुदा। सकलशारदचन्द्रवदुजवलं निजयशः प्रततान विशारदः ॥४९॥४ (अष्टमतीर्थपती शिवं गते जिनधर्मविहीनता-) ४ किल गतेऽष्टमतीर्थपती शिवं समभवद्-जिनधर्मविहीनता। अथ तदन्वयिनोऽसुकृते रता अजनि वेदचतुष्कमतोऽन्यथा ॥५०॥8 (श्रीऋषभः स्फटिकपर्वते, भरतप्रणतिश्च-) ऋषभदेवजिनः समवासरत् स्फटिकपर्वतशृङ्ग इति श्रुते ।४ भरतचक्रपतिः समुपेत्य स प्रणतवान् बहुभक्तिभरानतः ॥५१॥४] ४मुकुलितात्मकरः स्थितलोचनः प्रभुमुखाम्बुजतो मसृणोऽशृणोत् । सकलकृष्ण-बल-प्रतिकृष्णयुग-जिनप-चक्रिनृणां चरितान्यसं इति विचित्रचरित्रसमुच्चयं भरत एष निशम्य पवित्रहृत् । विपुलकौतुकसंकुलमानसो जिनपतिं प्रणिपत्य पुनर्जगौ ॥५३॥ (भरतप्रश्नः-) इह हि संसदि कोऽपि नरोत्तमः किमु जिनाधिप ! योऽस्ति स पुण्यमान् । जिनप-चक्रप-कृष्ण-बलादिषत्तमनरेषु भविष्यति तेषु यः ॥५४॥४॥ १ सुकृतलोभे रतः । २ इदानीं यद् वेदचतुष्कं वर्तते तद् एतद् अन्यथाभूतम्-इति सांप्रदायिकाः । ३ स्निग्धः । ४ 'पुण्यवान्' इति शिष्टतरम् । ॥८२॥ xxxxxxxxxxxx008 xxxxxx55 00000ootooooooo0000000000000000000000000 Jain Educationtematonal For Private & Personal use only Dainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy