________________
सर्गः-३
पुण्डरीक-अथ चतुर्ध्वपि ते श्रुतपर्वसु प्रचुरपुण्यपवित्रतरा नराः। विदधतेऽमलपौषधशालिकान्तरमुपेत्य सुपौषधमद्भुतम् । चरित्रम्. (विवाहविध्यादि-) अथ विवाहविधिप्रमुखं नृपोऽखिलजनव्यवहारममुं तदा ।
भविषु तेषु निरोपयति स्म सोऽतुलविवेकितया मुदितो भृशम तलोभरतो भरतोऽनिशं विविधदानमिति प्रददन मुदा।
सकलशारदचन्द्रवदुजवलं निजयशः प्रततान विशारदः ॥४९॥४ (अष्टमतीर्थपती शिवं गते जिनधर्मविहीनता-) ४ किल गतेऽष्टमतीर्थपती शिवं समभवद्-जिनधर्मविहीनता।
अथ तदन्वयिनोऽसुकृते रता अजनि वेदचतुष्कमतोऽन्यथा ॥५०॥8 (श्रीऋषभः स्फटिकपर्वते, भरतप्रणतिश्च-) ऋषभदेवजिनः समवासरत् स्फटिकपर्वतशृङ्ग इति श्रुते ।४
भरतचक्रपतिः समुपेत्य स प्रणतवान् बहुभक्तिभरानतः ॥५१॥४] ४मुकुलितात्मकरः स्थितलोचनः प्रभुमुखाम्बुजतो मसृणोऽशृणोत् ।
सकलकृष्ण-बल-प्रतिकृष्णयुग-जिनप-चक्रिनृणां चरितान्यसं इति विचित्रचरित्रसमुच्चयं भरत एष निशम्य पवित्रहृत् ।
विपुलकौतुकसंकुलमानसो जिनपतिं प्रणिपत्य पुनर्जगौ ॥५३॥ (भरतप्रश्नः-) इह हि संसदि कोऽपि नरोत्तमः किमु जिनाधिप ! योऽस्ति स पुण्यमान् ।
जिनप-चक्रप-कृष्ण-बलादिषत्तमनरेषु भविष्यति तेषु यः ॥५४॥४॥ १ सुकृतलोभे रतः । २ इदानीं यद् वेदचतुष्कं वर्तते तद् एतद् अन्यथाभूतम्-इति सांप्रदायिकाः । ३ स्निग्धः । ४ 'पुण्यवान्' इति शिष्टतरम् । ॥८२॥
xxxxxxxxxxxx008 xxxxxx55
00000ootooooooo0000000000000000000000000
Jain Educationtematonal
For Private & Personal use only
Dainelibrary.org