________________
॥८
सर्गः-३
स्वयमिति स्वविबोधविधित्सया स भरतो भविकाननुशिष्टवान् ।
शिरसि चाऽक्षतवर्धनपूर्वकं तिलकतोऽनुवचश्च वदन्त्यमी ॥ [भरतभावनम्-] इह समुद्रससौख्यसमुद्रजाद्भुतमभ्रमिविभ्रमितान्तरः।
तदुदितं वचनं च निशम्य तत् प्रतिदिनं हृदि चिन्तितवानिति ॥१३३॥ अहह ! ! ! केन जितो : विदितं ध्रुवं दृढतरैः प्रतिघंप्रमुखैरहम् ।
- इह च तद्भयमेव विवर्धते तथ जीवद्या क्रियतां मया ॥१३४॥ ४ इति स तद्वचनैः प्रकटीकृताद्भुतविवेकहुताशनहेतिभिः।
निजेरजो ज्वलयंस्तु कुसंगतं सुयश एव सुवर्णमथाऽतनोत् ॥१३५॥४ सुकृतिनोऽस्य मुखेन्दुविलोकनात् शिशिरता शुचिता च भवत्यहो।
इति विचार्य जना अतिदूरतोऽशनमिषाद् वनिनोऽत्र समाययुः ॥१३६॥8 [साधर्मिकपरीक्षणम्-] अथ विवेक्य- विवेकिविवेचने निपुणधीभिरथो सचिवैरयम् ।
___ निगदितो भरताधिपतिः स्वयं प्रकृतवानिह तेषु परीक्षणम् ॥१३७॥ 8 अणु-गुणा-ऽद्भुत-शिक्षणसद्गुणव्रतविदः शुचयः स्वर्संदा त्रिधा ।
इति दशद्विकपुण्डयुताः कृताः त्रिरथ तेन च काकिणिरेखिताः ॥१३८॥ भरतेन विहिता वेदचतुष्टयी- स भविनां स्वयमात्मसधर्मिणां प्रपठनाय च वेदचतुष्टयम् ।
१ विधातुम् इच्छया । २ मुद्रासाहितः समुद्रः, सौख्यसहितः ससौख्यः, समुद्रजा लक्ष्मीः, तस्या अद्भुतमदभ्रम्या विभ्रमितम् आन्तरं यस्य सः । 18| ३ प्रतिघाः क्रोधादिकषायाः। ४ हेतयः-शस्त्राणि । ५ निजं रजो मलः । ६ भोजनव्याजात् । ७ वनवासिनः । ८ स्वसभया।
४॥८
sao xxxnxxco
0xôOzooooooooooooooxóa
॥
Jain Educatie mational
For Private & Personal Use Only
Oljainelibrary.org
X