SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. ७९॥ C पुण्डरीक-कमह मद्य सुरेश्वर! भोजये? भरतभूपतिनेत्युदिते तदा। प्रतिजगाद दिवोऽधिपतिर्गुणाधिकजनेभ्य इदं प्रवितीर्यते ॥१२॥ [जिनविहारः-भरतनगरीगमनं च-इति निगद्य विभुं प्रणिपत्य च त्रिदिवमापदसौ त्रिदिवप्रभुः।। M४ सर्गः-३ व्यहरदन्यत एष जिनेश्वरः स भरतस्तु निजां नगरीमगात् ॥१२६॥ [भरतः सुचिन्तितवान्-] अथ पुरं समुपेत्य सुचक्रभृत्-हृदि सुचिन्तितवान् सुकृतोत्सुकः ।। सुमुनयो न नयन्ति ममन्निमप्यथ गुणभुवि को भविकोऽधिकः ॥१२७॥ अविरताद् मदमी प्रवरा जिनानुगहृदो विरताऽविरता नराः। . अहममीषु सुवत्सलतां दधत् भुवि भवामि कृतार्थधनोऽधुना ॥१२८॥ ४ 8 [भरतेन साधमिकेभ्यः उक्तम्-मम गृहे भोजनं विधीयताम्-] स भरतः सुकृतैकरतः कृती प्रमदतस्त्विति संसदि संस्थितः। ___अविचलान सुकृती भविनो जनान् समनुहय स भूयस इत्यवक् ॥१२९॥8 ननु कृषिप्रमुखा निजजीविका अपि विहाय गृहे मम भोजनम् । ___ इह भवद्भिरहो ! प्रविधीयतां सततधर्मरतैरथ भूयताम् ॥१३०॥ [साधर्मिका वदन्ति-] अनुदिनोदय मेत्य ममाग्रतः प्रपठनीयमिदम्-'विजितो भवान् । बहुतरं च भयं परिवर्धते-तदिह मा हन मा हन भूपते ! ॥१३१॥ १ मम भरतस्य अन्नम्। २ मत-मत्तः-मदपेक्षया इति-'मत्' : पञ्चमीएकवचनम् । ३ महाहिंसादिभ्यो विरताः, अल्पहिंसादितो न विरतास्ते। ४ प्रभूतान्8 ५ एतत्-अनुकरणम्-अत एव न शब्दशास्त्राद् विरुद्धम् । 0000000000000000000000000000000000000000000000000000 20000000000000000000000000000000000000000000000 Jain Educatiemanal For Private & Personal use only B alnelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy