________________
चरित्रम्.
७९॥
C
पुण्डरीक-कमह मद्य सुरेश्वर! भोजये? भरतभूपतिनेत्युदिते तदा।
प्रतिजगाद दिवोऽधिपतिर्गुणाधिकजनेभ्य इदं प्रवितीर्यते ॥१२॥ [जिनविहारः-भरतनगरीगमनं च-इति निगद्य विभुं प्रणिपत्य च त्रिदिवमापदसौ त्रिदिवप्रभुः।।
M४ सर्गः-३ व्यहरदन्यत एष जिनेश्वरः स भरतस्तु निजां नगरीमगात् ॥१२६॥ [भरतः सुचिन्तितवान्-] अथ पुरं समुपेत्य सुचक्रभृत्-हृदि सुचिन्तितवान् सुकृतोत्सुकः ।।
सुमुनयो न नयन्ति ममन्निमप्यथ गुणभुवि को भविकोऽधिकः ॥१२७॥ अविरताद् मदमी प्रवरा जिनानुगहृदो विरताऽविरता नराः। .
अहममीषु सुवत्सलतां दधत् भुवि भवामि कृतार्थधनोऽधुना ॥१२८॥ ४ 8 [भरतेन साधमिकेभ्यः उक्तम्-मम गृहे भोजनं विधीयताम्-] स भरतः सुकृतैकरतः कृती प्रमदतस्त्विति संसदि संस्थितः।
___अविचलान सुकृती भविनो जनान् समनुहय स भूयस इत्यवक् ॥१२९॥8 ननु कृषिप्रमुखा निजजीविका अपि विहाय गृहे मम भोजनम् ।
___ इह भवद्भिरहो ! प्रविधीयतां सततधर्मरतैरथ भूयताम् ॥१३०॥ [साधर्मिका वदन्ति-] अनुदिनोदय मेत्य ममाग्रतः प्रपठनीयमिदम्-'विजितो भवान् ।
बहुतरं च भयं परिवर्धते-तदिह मा हन मा हन भूपते ! ॥१३१॥ १ मम भरतस्य अन्नम्। २ मत-मत्तः-मदपेक्षया इति-'मत्' : पञ्चमीएकवचनम् । ३ महाहिंसादिभ्यो विरताः, अल्पहिंसादितो न विरतास्ते। ४ प्रभूतान्8 ५ एतत्-अनुकरणम्-अत एव न शब्दशास्त्राद् विरुद्धम् ।
0000000000000000000000000000000000000000000000000000
20000000000000000000000000000000000000000000000
Jain Educatiemanal
For Private & Personal use only
B
alnelibrary.org