SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ व पुण्डरीक निजमनोऽपि विहाय सुसाधवो त्यभिलषन्त्यपरं न तु भोजनात् ॥११७॥ [भरतो भोजनमानयत्-] इति निशम्य दृढप्रतिभो जनप्रभुरिहाद्भुतभोजनमानयत् । 8 सर्गः-३ __अथ जगाद विभो ! मम बान्धवान् यतिवरान् विसृजाऽशनहेतवे ॥११८॥ ४जिनवरो न्यगदन्नवभोजनं सुयतिनामिह कल्पत एव न । नृपतिपिण्ड-निमित्तकृता-ऽऽहतैस्त्रिभिरतिप्रकटगुरुदूषणैः ॥११९॥ इति विभोर्वचनादतिदैन्यभाक् मुषितवद् भरतोऽजनि चयपि । स्वविभुता स्वजनानुपयोगिनी सुमनसा सुखयेन मनांस्यहो! २०॥४॥ [सुरपतिरवदत्-] सुरपतिदृढधार्मिकबान्धवेऽसुखनिराकृतयेऽस्य तदाऽवदत् । सुयतिनां हि भवेयुरवग्रहा इह कियन्त इति प्रवद प्रभो! [अवग्रहाः पञ्च-] प्रभुरवोचत भारतभूतले प्रथमकल्पपतेरथ चक्रिणः। नरपतेर्गृहिणः स्वगुरोरिति भवति पञ्चविधोऽयमवग्रहः [सुरपति-जनपतिभ्याम्-अवग्रहदानम्-] इति तदा गदिते प्रभुणा दिवःप्रभुरवग् जगदीश्वर ! नित्यशः। विचरणाय मया, यतिनां ददे ध्रुवमवग्रॅह एष सुभारते ॥१२३॥४ भरतभूपतिरप्यतिहर्षतः प्रथमतीर्थपतिं प्रणिपत्य सः । वसतये यतिनां प्रददौ तदा भरतभूमितले स्वमवग्रहम् । १ नृपतिपिण्डो-राजान्नम्। निमित्तकृतम्-साधून् उद्दिश्य हिंसादिकरणतो यद् भोजनादि कृतं तत् । आहृतम्-साधूनां भक्षणाय तेषां संमुखम-यद् आनीतं ) तत्-एतत्त्रयविशेषणविशिष्टं भोजनं हिंसादिअनेकदोषजनकत्वेन न श्रमणानां कल्पते-इति । २ लुण्टितवत् । ३ दिवःप्रभुः-इन्द्रः । ४ अवग्रह-शब्दः अनुज्ञा-पर्यायप्रायः। 18॥ ७८॥ 5000000000000000000000000000000000000000000000000000 00000000000000000000000000000000000000000000000000 Jain Education tematonal For Private & Personal use only jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy