________________
पुण्डरीक
॥ ७७ ॥ ४ सकलतापहरं प्रशमात्मकं समयतो बहुतः सरसं मुनिः ।
४
१२
इति वदत्सु सुरासुर - किंनरेष्वधिजगाम स केवलिपर्षदि ॥ ११० ॥
अनुदिनं कवलोच्चयमेकशः स सततं बुभुजे त्वथ केवलम् ॥ १११ ॥ [ प्रथमतीर्थपतेः स्फटिकाचले गमनम् -] सकल केवलिलोकविदूरितामलमनोऽणुगणैरिव निर्मिते प्रथमतीर्थपतिः समवासरत् यतिततिप्रयुतः स्फटिकाचले ॥ ११२ ॥ विविधशाल सुशालितमद्भुतं सदुपदेशसदो घुंसदो व्यधुः । चतुरचारुचतुर्मुखरूपभागिह दिदेश स धर्ममधर्मे भित् ॥ ११३ ॥
[ प्रथमतीर्थपतिदेशना - ]
[ तदा च भरतदानम् — ]
दशशतद्विकसार्धभिदं तदा कनककोटिचयं भरतो मुदा । प्रभुसमागमनं वदतां नृणामिह वितीर्य गिरं तमवाप सः अथ यथाविधिनैष परीय तं प्रथमतीर्थपतिं भरतेश्वरः ।
[ भरतो जगाद - ]
प्रभुरभाषत चक्रपते ! भव-प्रभवभङ्गुरभोगभरे रतम् ।
Jain EducaInternational
समभिनय विधाय च संस्तुतिं सह सहस्रदृशा समुपाविशत् ॥ ११५ ॥ भरतचक्रपतिर्गुरु-देशनामिह निशम्य गतच्छलवत्सलः ।
निजसहोदर भोगविभुक्तये सपदि सोऽपि जगाद् जगत्पतिम् ॥ ११६॥
१ केवलिनां हि मनांसि निरुपयोगीनि - अत एव तानि तैर्विदुरितानि तेषां केवलिविदूरितमनसाम् - अणूनां विमलत्वेन तैरणुभिरिव निर्मिते अत एव विमले स्फटिकाचले । २ युसदो देवाः । ३ अध भिनत्ति - इति । ४ गिरं-वाणीम् । 'तम्' इति “ लिङ्गमतन्त्रम्" इत्यनेन 'गिर्' शब्दस्य पुंलिङ्गत्वेन, अन्यथा 'ताम्' इति भवेत् । अथवा 'तम्' इति कोटित्रयस्य विशेषणम्, गिर:- अन्तम्- 'गिरन्तम्' इति समस्तं वा वाच्यम् । ५ इन्द्रो हि सहस्रदृक्-इति पौराणिकाः ।
For Private & Personal Use Only
चरित्रम्सर्ग: ३
॥ ७७ ॥
inyw.jainelibrary.org