SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥ ७७ ॥ ४ सकलतापहरं प्रशमात्मकं समयतो बहुतः सरसं मुनिः । ४ १२ इति वदत्सु सुरासुर - किंनरेष्वधिजगाम स केवलिपर्षदि ॥ ११० ॥ अनुदिनं कवलोच्चयमेकशः स सततं बुभुजे त्वथ केवलम् ॥ १११ ॥ [ प्रथमतीर्थपतेः स्फटिकाचले गमनम् -] सकल केवलिलोकविदूरितामलमनोऽणुगणैरिव निर्मिते प्रथमतीर्थपतिः समवासरत् यतिततिप्रयुतः स्फटिकाचले ॥ ११२ ॥ विविधशाल सुशालितमद्भुतं सदुपदेशसदो घुंसदो व्यधुः । चतुरचारुचतुर्मुखरूपभागिह दिदेश स धर्ममधर्मे भित् ॥ ११३ ॥ [ प्रथमतीर्थपतिदेशना - ] [ तदा च भरतदानम् — ] दशशतद्विकसार्धभिदं तदा कनककोटिचयं भरतो मुदा । प्रभुसमागमनं वदतां नृणामिह वितीर्य गिरं तमवाप सः अथ यथाविधिनैष परीय तं प्रथमतीर्थपतिं भरतेश्वरः । [ भरतो जगाद - ] प्रभुरभाषत चक्रपते ! भव-प्रभवभङ्गुरभोगभरे रतम् । Jain EducaInternational समभिनय विधाय च संस्तुतिं सह सहस्रदृशा समुपाविशत् ॥ ११५ ॥ भरतचक्रपतिर्गुरु-देशनामिह निशम्य गतच्छलवत्सलः । निजसहोदर भोगविभुक्तये सपदि सोऽपि जगाद् जगत्पतिम् ॥ ११६॥ १ केवलिनां हि मनांसि निरुपयोगीनि - अत एव तानि तैर्विदुरितानि तेषां केवलिविदूरितमनसाम् - अणूनां विमलत्वेन तैरणुभिरिव निर्मिते अत एव विमले स्फटिकाचले । २ युसदो देवाः । ३ अध भिनत्ति - इति । ४ गिरं-वाणीम् । 'तम्' इति “ लिङ्गमतन्त्रम्" इत्यनेन 'गिर्' शब्दस्य पुंलिङ्गत्वेन, अन्यथा 'ताम्' इति भवेत् । अथवा 'तम्' इति कोटित्रयस्य विशेषणम्, गिर:- अन्तम्- 'गिरन्तम्' इति समस्तं वा वाच्यम् । ५ इन्द्रो हि सहस्रदृक्-इति पौराणिकाः । For Private & Personal Use Only चरित्रम्सर्ग: ३ ॥ ७७ ॥ inyw.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy