SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक हन्ति स्म स्वभटविलोचनाश्रुनीरैः सार्धं सोऽपतदहहा! बलस्य गर्व: श्रीखण्डद्रवनिवहैरखण्ड मक्तिव्यक्तिस्तं प्रगुणयति स्म बाहुवीरः । सर्गः-३ मात्सर्येऽप्यमलतरः कुलस्य भावः स्यादग्नाविव रत्नेकम्बलस्य ॥५३॥ दण्डयुद्धम्आक्षेपादतिखररोषरूक्षवी क्षौ दोर्दण्डस्थितदृढदण्डतः प्रचण्डौ । द्वावेतौ भुवनभयंकरौ मिथोऽपि गर्जन्तावथ समधावतां जवेन ॥५४॥ तत्र श्रीभरतनृपोऽथ बाहुभूपं त्वाजानु प्रकटविभोऽपि वज्रमूर्तिम् । शीर्षस्योपरि घनघातपातनेन वेगेनाऽभिधरणि मज्जयांचकार ॥५॥ एकाङ्कादिव स इलातलात् सहेलं कृष्ट्वाऽ ही त्वरितमखण्डचण्डदण्डात् । चक्रीशं शिरसि निहत्य कण्ठघ्नं भूपीठे हठकठिनो न्यमजयत् तम् ॥२६॥४ ४ देवं हाऽस्त्विति सुभटा अपि ब्रुवन्तः शस्त्राणि स्वभुजमदैः समं विमुच्य ।। कुदालान् जगृहुरथेशरत्नलोभात् मान्यः स्यात् क्वचिदपि कार्यतो हि हीनः ॥७॥४ आकृष्टं (टः) शिशिरजलै विलीनमूर्छश्चक्रीशः कथमहमेष वाऽत्र भूमौ । इत्यन्तर्भरतपतिः स संशयानश्चक्रेण श्रित उरुभानुना कराब्जे ॥५८॥४ बाहुबलिघाताय चक्रक्षेपः१ रत्नकम्बलं हि तापसनिधाने शीतलम्, शीतसन्निधाने च उष्णं जायते इति श्रुतिः। २ पादौ। ३ विशालकिरणेन ॥४॥६॥ 20000000000000000000000000000000000000000000000 00000000000000000000000000000000000000000000000 Jain Education olemahonal For Private & Personal use only w einelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy