________________
पुण्डरीक-8 ॥६७॥
00000000
इत्युच्चैरमरगिरः स्मितोज्ज्वलाभाः संरंभान्नभसि भृशं विलेसुराशु ॥४६॥ | स्वरयुद्धम्चक्रीशो नयनजितोऽपि बाहुभूपं गर्वोचस्वररणहेतवे जवेन ।
... आह्वयतेऽनुमतेनोन्मृगेन्द्रनादं बाधिर्यप्रदमथ नाकि-नाग-नृणाम् ॥४७॥8 स्वस्थेषु त्रिभुवनेषु बाहुवीरः सिंहस्य ध्वनितमप्रथत् प्रतापी ।
एतेनाऽभवदचला चलाऽचलानाण्यापेतुः किल कुकुभामिभा मुमूर्छः ॥४८॥ ४ ही मुष्टियुद्धम्८६चक्रेशो वचनरणेन निर्जितोऽपि धैर्यायः किल बहलीश्वरं स्वयं सः।
. आह्वास्त द्रुतमथ पुष्टमुष्टियुद्धे मुञ्चेयुः किमवचनै रणं भुजालाः ॥४९॥ 8| आस्फार्टय स्फुटमवनीभुजौ भुजौ स्वानुत्पाट्योत्कटतरपुष्टिमेकहस्तम् ।
शोणाक्षौ पदपरिकम्प्रभूमिपीठौ दिग्नागाविव रुषितौ दधावतुस्तौ ॥५०॥ १२ यत्पाणिः सकलदलेन नाम्यते न तस्योच्चैर्भरतपतेस्तु मुष्टिसृष्टेः।
श्रीवाहविगतमनाः शिरी धुनानः संरेजे मुदित इव प्रहारतोऽस्मात ॥५१॥8] तां मूर्छा द्रुतमवमत्य बाहुराजश्चक्रीशं पटुरवटी स्वमुष्टिनैषः । 8 १ विलासं चक्रुः । २ अचला पृथ्वी । ३ अचलायाणि गिरिशिखराणि । ४ अवचनैः-निन्दितवचनैः । ५ वाहुबलाः । 18 ६ आस्फाल्य । ७ रचनेत्रौ। ८ ग्रीवाया ऊर्श्वभागे-भाषायां 'डोक उपर' ।
४॥६७॥
5000000000000000000
oOoOoooOOoooooooooooooo
Jain Educat lanternational
For Private & Personal use only
albelibrary.org