SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 000000000000ooooo न्यायस्थो भरतनृपोऽस्ति चक्रवश्यः त्वं मानिन् ! विनयपरोऽस्य शिक्षणीयः ॥३९॥४ ॥६६॥टग्-वाग्भ्यां भुज-युग-मुष्टि-दण्ड-युर्योद्धव्यं न तु निशितायुधैर्युवाभ्याम् । सर्गः-३ ___अत्रार्थ ननु शपथो युगादिभर्तुरित्येतौ सुरपतिरूचिवान् नभःस्थः ॥४०॥8 ४ एताभ्यामिति वचने प्रतिश्रुतेऽन्यान् वीरांश्च प्रथमजिनाज्ञया निषिध्य । अङ्गाङ्गिप्रधनकृते तयोः सुरेन्द्रश्चक्रेऽस्यां भुवि सलिलप्रसूनव ___अक्षियुद्धम्वीरेन्द्रौ मददृढमानसौ समानौ तावन्धी इव सुभृताऽवनिमितोर्मो । . आयातौ रणविधये रणोर्वरायां द्वौ सूयौं नभसि महःप्रमित्येव ॥४२॥ ताबुच्चै कुटियुगौ स्थिराग्रतारौ गौराङ्गी महिमोच्चवीरलक्ष्म्योः।। ... प्रासादाविव नवतोरणी विनीलपाञ्चालीयुगलयुतौ कृतौ सुवर्णैः ॥४३॥ ४|देवानामवनिभुजां च लोचनौटेग्युग्मं युगपदपि श्रितं तयोस्तत् । नवाल्पं किमपि विवेद भारखेदं दुष्पापात् सदृशसंगमादिवाऽत्र ॥४४॥४ भाव्येषोऽप्रतिदर्शनोऽस्मदने तत् तस्मिन्नपि समशीर्षिकां धरासु (2)। इत्यन्तभरतशी विचिन्त्य बाष्पं संवेगादिव गिरतः स्म संनिमिथ्या ॥४५॥४ ननु बहलीश्वरेण राज्ञा प्रत्यक्ष त्रिभुवनवासिनां जितं भोः!। १ निशितम्-तीक्ष्णम् । २ प्रधनम्-युद्धम् । ३ सुभृतौ अनिमितोर्मी-इति पदच्छेदः । ४ प्रमातुमिच्छा प्रमित्सा । ॥६६॥ 9x OoOOOOOOOOOKING 00000000000000000 निविघ्न न Jain Educatiom For Private & Personal use only wwwlinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy