________________
॥६९॥
पुण्डरीक- चक्रेशो निजमनुजं जिघांसुराशुक्रोधोऽयं स्फुटमिव पिण्डितं स्वहस्तात् ।
चरित्रम्ज्वालालीजटलमिदं मुमोच चक्रं कल्पान्ताऽम्बुधर इवाऽशनि प्रगर्जन ॥५९॥ी -३ तच्चक्रं पथि शर-शक्ति-कुन्त-खड्गै राजन्यैरपि परितः प्रहण्यमानम् ।
संप्राप्तं लघु लघुकार्षभेः समीपे किं मूर्ती भरतनृपप्रताप एषः ॥६०॥ चक्रं विफलम्१ षटखण्डावनिविजयी ममाऽपि नेता येताभ्यां जित इति दृष्टिदोषहत्यै ।।
चक्रं तत् खलु बहलीश्वरस्य बाह्वोरात्मानं भ्रमणपदे चकार हर्ष __ बाहुबलिना ऊर्वीकृतो मुष्टिः8/चक्रेऽस्मिन् गतवति चक्रवर्तिपाणी रोषेणाऽरुणनयनो दृढाग्रमुष्टिम् ।
दोर्दण्डं त्वरितमुदस्य बाहयोद्धाऽधाविष्टाऽग्रजमपि बान्धवं जिघांसन् ॥६२18| हा ! चक्री हत इति वादिभिः सुरेन्द्रयों रुद्धो न खलु तमेव बाहुवीरम ।
__तजन्मा ललिततरो विवेक एको रुड़वाऽस्थादिति बली सुतोऽपि (2) ॥३३॥४| बाहुबलेविवेकोद्गमः-वैराग्यं चएलोभे-यादिभिरवजित्य यो विचेतीचक्रे तद्गतपरमात्मधैर्य इत्थम् ।
१ अनुज लघुवन्धुम् । २ अशनि विद्युतम् । ३ शीघ्रम् । ४ नेत्राभ्याम्-नेत्रयुद्धे चक्रस्वामी भरतो नेत्राभ्यां जित-181 इति । ५ अपूर्ण प्रतीयते, नातो विशदीकर्तुं शक्यते।
“NOOOOOOOOOOOOOO
0000000000000000000000
Jain Educatio 14 rational
For Private & Personal use only
wwwlohelibrary.org