SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ -प्रेर्याऽश्वं निजशिरसा हयो रयोचाग्रांऽहिन्यां रदनयुगाऽऽक्रमाद् गजस्य । चरित्रम्. ___स्कन्धेऽस्य स्वपतिमरोपयद् हतारिः किं न स्यादतिगुरुता सुशिक्षितेभ्यः ॥१८॥8 सर्गः-३ कौक्षेयक्षतबहुकुम्भिकुम्भभुक्ताकीर्णायां रुधिरिमकुङ्कुमारुणायाम् । तत्रोव्यां भटधटेनाट्यसंकटायां किं कुर्यान्न यमनृपः पुरप्रवेश दद्यायुक्तो बाहुभूपःसस्फोटं कुन्त-हय-हस्ति-योधदेहप्रस्फोटं स्फुटमवलोक्य बाहभूपः। आश्लिष्टो हृदि दयया रयात् स वीरो धौर्याढयो दृढमिति चिन्तयांबभूव ॥२०॥ संमदै करटिभटादिकीटकोटीसंमदोत्कटकलुषं प्रजायमानम् । धर्मज्ञो बलसहितोऽप्युपेक्षमाणः किं लज्जे निजकुलतो दयावतो न? ॥२१॥ वातूलो रणदहनेऽस्त्रदीपिते य इङ्गालानिव सुभटान् प्रदह्यमानान् । सोच्छ्वासो निकटगतोऽप्युपेक्षतेऽसौ निर्जीवो ध्रुवमिह चर्मभस्त्रिकेव ॥२२॥ १२ । इत्येवं मनसि विचार्य वीरराजः स प्रेषीत् तदनु निजाग्रजाय दूतम् । तद्वाक्याद् भरतनृपोऽत्रपो रणाय प्राचालीत् स्वयमथ बन्धनायुयुत्सुः ॥२३॥४ ४ आयात भरतमहीमहेन्द्रमेनं दृष्ट्वाऽसौ समर कृते गृहीतदक्षः। राजन्यः स कनककण्टकैः परीतः प्रारूदः कलभमिलापतिश्चचाल ॥२४॥ ४१ कौलेयः-असिः । २ घटं भाषायाम् ‘धड' इति ख्यातम् । ३ पुस्तके कुत-तच्च अस्पष्टम् । 605300MOOOOOOKNOW0000000000000DOWN 200000woodCMOOoor Jain Education temahonal For Private & Personal use only wwwidinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy