________________
पुण्डरीक-8/तां दोषां यमजनको भृशारुणास्यः संत्रास्य स्वपतियुतां लघू?-युक्तम् ।
चरित्रम् ॥ ६२॥ सैन्यद्यौः स निजकरैरैचालरतां (2) वेगेनानणुरणतौर्यगजितानि ॥१२॥
सर्गः-३ द्वन्द्वायाऽभ्युदितचमूसमूहमल्लद्वन्द्वस्यापरगिरि-पूर्वशैलसंस्थौ ।
चन्द्रा-ऽकौं प्रसृतमहामयूखदण्डानुद्दण्डान् विदधतुरत्नरालभागे ॥१३॥ अश्वोऽश्वं प्रति सुभटो भटं च नागो नागेन्द्रं भुवि रथिनं रथीह खे तु ।
उन्नादप्रतिनिनदं रजो रजश्चाभ्यायासीद् दलयुगलस्य भावनैक्यात् ॥१४॥ ४/नाराचस्फलनभवस्फलिङ्गभाराभाराढये समररजोमहान्धकारे ।
आः! केषामहरदसौ न जीवितद्रव्याणि प्रबलतरोऽत्र कालचौरः ? ॥१५॥8| प्रथमजिनेश्वरपूजा४ कृत्वा तौ प्रथमजिनेश्वरस्य पूजां युद्धाय स्थिरमनसौ तदाऽऽर्षभी द्वौ ।
सन्नाह्योत्कटकटकान्यकारयेता का सूरः खसुतहिताय नोद्यतेत ? ॥१६॥४ युद्धवर्णना४आकाशे करतललीलयैव वीररुत्क्षिप्ताः पृथुकुथसंयुताः करीन्द्राः।
भूयांसो भुवि सहसाऽसिताः पतन्त उत्पक्षा बलनिचयभ्रमं वितेनुः ॥१७॥ ४१ यमजनकः सूर्यः । २ उडूनि नक्षत्राणि । ३ न प्रतीयते स्पष्टम् । ४ नाराचः लोहमयो वाणः । ५ भारस्य आभा, १ तया राज्य । ६ पुस्तके न स्पष्टम् । ७ कुथ:-भाषायाम्-हाथी उपर नाखवानी झूल ।
storoooooob00000000000000000
000000000000000000000000000000000000000000000000000000
Jain Educatiemational
For Private & Personal use only
linelibrary.org