SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 प्रारूढो बाहराजःतं चक्राधिपतिमथो निशम्य हर्षादायातं स्फुटजयडिण्डिमप्रघोषः। सैन्यानि त्वरयति स्म सभस्म योऽन्तः प्रारूढः करिवरमन बाहराजः ॥६॥ धूलीभिः सुपिहितभास्करेऽतिगर्जनिस्वानस्वननिभृताम्बरान्तराले। प्रत्युद्यत्पटुभटहेतिविद्युतीह विस्तीर्ण धृतघनडम्बरेऽस्य सैन्ये ॥६॥ रोमाश्चाङ्कुर उरसत्त्वरत्नभूषु वीरेषु प्रतिददृशेप्ररूढः। भीतानां तृणनिचयो मुखेष्वरीणांतनारीनयनयुगेषु चाम्बुपूरः ।। ४चकाधीश्वरशिविरस्य नाऽतिदरे स्वं चक्रं रिपुनृपचक्रवालचक्रः। (युग्मम् ) स्वादेशादथ लघुरार्षभिः सतर्षः शुद्धायां भुवि विनिवेशयांचकार ॥८॥18 प्रातः स्यादिह जगद दिवीरयोस्तु संग्रामो व्यसमरसः कुतूहलाख्यः । व्याहतु वरुणमिवाऽगमत् प्रतीच्यां मित्रोऽसौ द्रुतमथ विश्वकर्मसाक्षी ॥९॥ ४ संध्यायामरुणविभौ रुषेव दीसावालोक्य द्रुतमुदितकरैः स्वकीयैः। सैन्यौघान् रणभरतोऽरुणत् स राजा सौम्यानां नहि पुरतो भवेद् विरोधः ॥१०॥४ ४ तां श्यामां शशिवदनां विलोलतारां लिप्साङ्गीमिव परिलँभ्य चन्द्रभाभिः। वीरेन्द्रा उभयदलेषु चक्रुरुयत्क्रीडानि स्फुटविषमायुधार्चनानि ॥११॥ ४१ सधूलि । २ हेतिः शस्त्रम् । ३ सेनावासः शिविरम् । ४ बाहुबलिः । ५ विषमरसः । ६ सूर्यः । ७ सैन्यसमूहान् ।8 ४८ परिरभ्य । =00000000000000000000000000000000000000 0000000000000000000000000000000000000 500000000000000 ॥ ६१ ॥ Jain Educat intematonal For Private & Personal use only Balnelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy