________________
पुण्डरीक-श्रीरत्नप्रभसूरिसूरकरतो दोषानुवङ्गं त्यजन् यो जाड्य स्थितिरप्यभूत् प्रतिदिन प्राप्ताद्भुतप्रातिभः । चरित्रम्. ६ तेन श्रीकमलप्रभेण रचिते श्रीपुण्डरीकप्रभोः श्रीशजयदीपकस्य चरिते सों द्वितीयोऽभवत् ॥३२॥
सर्गः-३ इति श्रीरत्नप्रभसूरिशिव्य-कमलप्रभसूरिविरचिते श्रीपुण्डरीकचरिते भरतदिग्विजय
बाहुबलिभूपोत्साहनो नाम द्वितीयः सर्गः ।
॥ तृतीयः सर्गः ॥ अचलद् भरतः इस श्रीमानथ भरतो रतोऽतिसौर्यैः प्रारूढो गुरुगजरत्नमादरेण ।
सर्वोवौं कटकभरैनिजैरनुर्वी कुर्वाणोऽचलदखिले तो नरेन्द्रः ॥१॥ त्वत्सन्याद् व्रजति रसातलं रसाऽसौ तद् भूभृत्प्रथम ! शनैः कुरु प्रयाणम् ।।
प्रोन्नादादिव गिरयोऽभ्यधुस्तमेवं मातङ्ग:-ऽश्व-करभ-पत्तिषु नदत्सु ॥२॥ चन्द्रोऽयं ध्वमिति भावतो हसैन्तीमाश्लिष्य प्रसृतकरः कुमुदतीं ताम् ।
___ आत्मानं दलभर धूलिधूसरोऽपि सूर्योऽसाविह बहु मानयांबभूव ॥३॥ 8. सा सेना बहलीदेशं प्राप४सा सेना प्रसृतरजस्तमासेमूहेऽप्युत्तास्तेनगुरुहस्तिराजयाना।
राजन्ती गुणमणिभिः सुनायका द्राक् प्राप्याऽस्थादथ बहलीसुदेशकण्ठम् ॥४॥8 १ पुस्तके न स्पष्टम् । २ लम्वीम् । ३ हसमानाम् । ४ स्त्रीपक्षे-रात्रौ । ५ स्तनो हि मेघध्वनिरपि ।
5000000000000000000000000000000000000000000000000000
30000000 DO00000oooooooooooooooooo0000000000000000
Jain Educalo international
For Private & Personal use only
watijainelibrary.org