SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-हैन तथापि विभो! विभोच्चयः प्रवरानव-देव-दानवैः । अनुजस्तु महाभुजस्तव सबली बाहुबली विजीयते॥(यु०), चरित्रम्. ५९॥ तव देव! पराक्रमो यदा विहितोऽस्य श्रवणातिथिर्मया।स विलोक्य तदा निजी भुजौ स्मयते इमझुनिवेशिताङ्गुलिमा -२ प्रबलरिपुबलेभ्योऽशीतविद्याधरौधैः शरणवितरणेनाऽऽजन्म संतुष्टचित्तैः। कृतनवनगरीभिः शोभिता यत् पुरी सा चतुरतरसखीभिः सेविता स्वीश्वरीव 8स विक्रमयुतोऽद्भुतोपकृतिदत्तचित्तस्तथा सुरीभिरिह गीयतेऽप्यमृतपानशैथिल्यतः। ___ यथा श्रुतिपथं श्रितो न मम कोऽपि वीरोत्तमः सुरासुरनरेष्वहो ! भरतभूमिवज्रायु चरणयुगमसौ समेत्य बन्धुर्मम वरिवस्यति चेति चिन्तनम् । मा मनसि नृपपते ! वृथा कृथा त्वं गगनसुमैरिव पूजन जिनेन्दोः ॥२२॥ इत्थं दूतं वदन्तं प्रति सचिवधवः सोऽद्भुताटोपकोपः प्रोचे वाचं महोचभृकुटिकुटलितः प्रोत्कटास्यः प्रहस्य ।। द्वात्रिंशद्भपसाहस्रकबलकलितेऽग्रे सुषेणे रणस्थे । रे ! रे ! कोऽयं स्वगेहप्रथितपृथुबलो बालिशो बाहुभूपः २३४ बाहुबलिना युद्धसज्जताप्रयाणं भो! भूपा इति भरतनाथार्धवचन-प्रसादं संप्राप्योद्वसिततनुभिः सैन्यपतिभिः ।। हतां ढक्का हक्कामिव रिपुम्रपत्रासविधये भटौघः श्रुत्वाऽभूत् समरमदकर्पूरकलशः ॥२४॥४ द्वितीयः सर्गः१ भाषायाम्-मूछे ता दईने । २ सु+ईश्वरी-स्वीश्वरी। ४॥५९ ॥ Dooooooo0000000000000000000ooooooooc000000000 pooooconocracooooooooooxC00000000000 Jain Education tema For Private & Personal use only w inelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy