________________
चरित्रम्.
सर्गः-२
पुण्डरीक-निजबन्धुषु नैव सौहृदं मयि पुष्णाति मदग्रजोध्रुवम्। निजदिग्विजय यशो-धनं सुखिनो दित्सति मेऽन्यथा कथम् ?
अरिभूरुहवह्निरेष ते पतिरस्ति प्रतिभाति भासुरः। मम चापधनाघने शरैरतिवर्षत्यथ भावि किं हहा ! ? ॥८॥ त्रिजगजनकोटिहृद् मुर्दा जनकोऽयं जनको युगादिकृत् ।
अनुजोऽस्मि च यस्य विक्रमी न स सेव्योऽस्तु कथं सुरा-ऽसुरैः ? ॥९॥४ तरलीकृतलोचनो मया खुरलीभिर्विजितः पितुः पुरः। तदसौ मयि मा विलज्जतामिति मत्वा कृपयाऽस्मि नागतः 8 स्वकरेण सखे! संखेरितःप्रपतत्कन्दुकवन् मया धृतः। पटुचाटुभृता गिराऽद्य तद् भृशमत्तस्य नु तस्य विस्मृतम् 8 ४ अयि दूत! तवेश्वरो ध्रुवं निजचक्रेण करोत्यहंकृतिम् । किमधाकृतचक्रयुग्मका ननु कुर्वन्तु रथाः कथं न ताम् ॥8 ४ तदरे! ब्रज दूत! वेगतो मद्भूतग्रहिलं निजं पतिम् । प्रहिणु स्वकमण्डलाग्रतः शमिनं तं विदधामि मान्त्रिकः४ है।इति भाविरणश्रुतेरिवाऽऽदृतनृत्यं किल बाहुभूपतिः। करवालमलालयत् करे स तु दूतः सभयः सदोऽत्यजत् ४
सुभटान् प्रकटायुधानिह प्रविलोक्यात्मरथं श्रितो भयात् । समतत्वरदुच्चवैरिणं सतताशति मनो नृणां भवेत्॥४ ४ दूतः प्रत्यागमत्, भरतं व्यजिज्ञपच्च४ बहलीविषयाद् विनिर्गतः स्थिरचित्तो निजनाथनीवृतः। भयतस्त्रसंतो विलोकयन् स उपेतो भरतं व्यजिज्ञपत्॥४
यदि मेरुरहर्पतेः करैर्यदि च व्योम समीरजेरणैः। यदि पाणिनिषेवणाद् पविझटिति प्रस्फुटति क्षितीश्वर ! ॥१७॥ 8 बाहुबलिरजेयः४१ चापमेघे । २ खुरली तीरक्षेपणाभ्यासः । ३ 'सखा' 'ईरितः' इति पदद्वयम् । ४ भृशमत्तो भृशाभिमानी । ५ यदि तव ईश्वरः-3
भरतः चक्रेण अहंकृतिं करोति, तदा चक्रद्वयसमेता रथाः कथं न अहंकृतिं घनघनं कुर्युः। ६ द्वितीयाबहुवचनमेतत् । ४७ समीरणेरणैः पवनेरणः-पवनानाम् ईरणैः।
४॥ ५८॥
comeOORNARowrocodoowwdooooooooor
00000omococood
Jain Educat
International
For Private & Personal use only
Painelibrary.org