________________
पुण्डरीक-भरतांहिनमस्कृतेः कृतिन् ! प्रभवत्कीर्तिसरित्यहो! निजम्।जनवादरजोयुतं गुणप्रचयं क्षालय भोः! प्रभालय! चरित्रम्. ॥ ५७॥ ४९९
इह भूरि धनं सभूधनः प्रदानोऽपि निखिलानुजीविनाम् । प्रियमानधनोऽतिनिस्पृहः स्पृहयत्यद्य तवाऽऽनतिं नृपसर्ग-२ इलघुबन्धुरहं मनोभ्रमः प्रविधेयस्त्वयि ! धेय ! न त्वया। शनिमात्मजमप्यहर्षतिग्लपयत्येव हि सूरभावतः॥९३) अवधीरयसेऽथ धीर ! चेत् प्रवरं चक्रधरं मदादमुम् । अरिभूमहवह्निरेष ते शलभत्वं सुलभं करिष्यति।९७॥
किं बहुना४ अवनेरवने च जीवने यदि वाञ्छा हृदि काचिदस्ति ते। स्वरसाच्छिरसाऽस्य शासनं वह भूपा अपरे यथाऽखिलाः ४/अमरैभ्रमरैरिवास्य यत् परिसेव्यं पदपद्मयुग्मकम् । पृथिवीतललेशदेशप ! प्रणमंस्त्वं किमु तत्रल ४ इति दूतवचो निशम्य स प्रबलो बाहुबलिनिजी भुजौ।अवलोक्य जगाद तत्क्षणे स्फुरति प्रेरयतीव दक्षिण|३००४ ४ मम संगममीहते स यत् रुचिरं तत् खलु पूज्य एव मे । यदनीनयदात्मनो भुजांस्तदहो! प्रौढवया स्थिरस्मृतिः४ यदमीषु शमीभवत्सु भो ! अतिवान्ता अपि राज्यसंपदः । अयमाहरदुत्लुकश्ववत् प्रकटस्नेह इवाऽस्ति ते पतिः४
लघुभिजित इत्यसइचो भुवि मा भूदिति ते पान्विताः। विधुश्चरणं रणं न तजितकासी स बभूव निस्त्रपः॥३४ १२४अपवक्ति च मां महाजनोऽनुजराज्यग्रहणोद्यतं न तम् । पुनरत्र वचोहर ! त्वया पतिभक्तिः प्रकटीकृता भृशम् ।
बाहुबलिना ऋषभ एव पूज्या, नान्यःवरिवस्य इहादितीर्थकृद् भुवनेऽन्यो मम नैव दूत! भोः । गुरुबन्धुतयानमस्कृति भरतस्याऽस्मि करोमिनाऽन्यथा लघबन्धविवासनांहसानाहियोग्योऽपिसमीहतेनतिम् । इति पापविशुद्धयेऽस्तु मे भुज उच्छेद-कशास्त्रशुद् गुरुः ह.१ प्रभामन्दिर । २ 'तु-अयि ' इति पदच्छेदः । ३ अवनेः अवने रक्षणे । ४ अमीषु अष्टानवतिभ्रातृषु । ५ संयम विदधुः। 8 ४६ 'अहम्' इत्यर्थे।
४. ॥ ५७॥
Jain Educati
e mational
For Private & Personal use only
wwwdlinelibrary.org