SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - 8 नृपवाक्यमवाप्य वेगतः प्रतिहारोऽथ सुवेगसंज्ञकम् । जलरत्नजकुट्टिमस्फुरज्जलभावं तमवेशयत् सदः ॥८१॥ नृपतिः क इति स्वसंशयं जनितं स्तम्भनिषक्तमूर्तिभिः । त्यजति स्म सविस्मयैर्वचोनिचयैर्वाहुबलेः स दौत्यकृत् ॥ ५६ ॥ प्रणिपत्य निविष्टवत्यसावध दूते नृपतिर्जगौ गिरम् । हृदयोद्भवहर्षवृक्षजस्मितपुष्पैः परिपूजितामिव ॥ ८३ ॥ अभद्र ! ममाग्रजो बहुकुशली तिष्ठति भोः ! प्रियंवद ! । अयि तेन जिताः सभासदः पृथिवीशाः किमु सन्ति सन्मुदः ॥८४॥ मुर्ख भारत । एष भारतं किमु जित्वा गतवान् महीतलम् । अधि तस्य परस्परं क्वचिद् न पुमर्थत्रितयं विबाधते इति भूपसुवर्णवागलंकृत कर्णोऽथ स दूत ऊचिवान्। स्मृतितोऽस्य जनाद् रुजाहजो व्रजति स्यात कुशली कथं न सः समरेऽसमरेख एष चेत् क्व भटः स्यात् प्रकटस्तदोत्कटः । तरणिर्यदि खे क्व तारको गरुडश्चेत् क्व नु चण्डकुण्डली जननीमिव जीवदां नृपा भरताज्ञां बहु मानयन्ति ते । न निजं विषयं त्यजन्त्यहो ! पुरुषार्था अपि तद्भयादिव अथ भारतभूमिभूमिपा भरतस्य स्वकभक्तिभारतः । विधुर्विदितं स्वचक्रितोत्सवमाद्वादशवत्सरीमा ८९ स निजाननुजान नागतान विवुध्यात्र महे महत्यपि । पुरुषानरुषा व्यसर्जयद् मुदितस्तैर्निजसंगमश्चिकः ॥९०॥ सु विकल्प ! धियो विकल्प्य ते किमपि स्वान् विषयान् विहाय च । सुमधुव्रततां समाश्रयन् विकसन्नाथकरार विन्दतः इति बन्धुवियोगनीरधौस विषादानवधौ निमज्जति । तदमुं प्रति धीर ! संप्रति त्वमुपेक्षां कुरुषे किमन्यवत् ॥ लघुबन्धुवशो न यद्यपि त्वमुपेतो नृपते ! तदुत्सवे । अपवक्ति तवैतदन्यथा पिशुनोऽयं हि निसर्गतो जनः॥ ९३ ॥ १२ ४ ८ 800X08 १ मुखस्य भायां शोभायां रत ! - वाचालशिरोमणे । । २ असमरेखो हि अद्वितीयः । ३ प्रचण्डसर्पः । ४ निजशक्तिभारेण । ५ निजसंगेन मञ्चे तिष्ठति इति निज-संगमञ्चिक:- समासनस्थायी । Jain EducaInternational For Private & Personal Use Only चरिणम् सर्गः - २ ।। ५६ ।। www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy