________________
com
50000000000
पुण्डरीक-8 बाहबलिं प्रति दूतप्रेषणम्
चरित्रम् इति मन्त्रसमीरणविभा-वसुरप्येष नृपः प्रशान्तहृत् । प्रति बाहुबलिं दिदेश तु स्वकदृतं नय एष भूभुजाम्॥४ सर्ग:-२
दूतगमनम्४४ शतशोऽशुकुनर्निवारितः स सुवेगः पविवेगतो गमैन् । नियतं नियतिश्रिता गतिर्जगति स्यादिह धीमतामपि
बहुलीदेशकीतिः१कणराशिभिरुच्चितर्घनः सुख-लक्ष्म्य-ऽङ्गमणीगणरिव । बहलीकृतसंमदं दृशोबहुलीदेशमथो विवेश सः ॥७४॥ ३ १सुरशैलसमेतदेवता-सुखगीतादिजिनेन्द्रगीतिकाः। प्रपठद्भिरनुत्सुकैः शुभैः श्रितदूतद्रुमशीतभूतलम् ॥७॥ १ किल बाहुबलिः समेत्यहो! अपशास्त्रा-ऽनययुद्धनिश्चलः। इति भिल्लगिराभिरुत्त्रसद्गज-शार्दूल-मृगेन्द्र-भोगिनम् । 8 पथि पान्यवधूविभूषणद्युतिनिधृततमीतमश्चयम् । फलशालितशालि पालिनीललनाऽऽनीतसुबाभूपतिम् ॥७७॥
(चतुभिः कलापकम् ) ४ इति देशममुं व्यलोकयन् कुतुकैनव्यमनाः स इतना। इव देवभवं समागतं स्फुटमात्मानममन्यत ध्रुवम् ७८४
तक्षशिला४ अथ निर्मलशालशालितां स विलोलध्वजरा जिराजिताम्। स्फुटधर्म-यशोद्विवाससा सहितां तक्षशिलामवक्षत।
बाहुबलिना दूतसमागमः, बाहुबलिकृता भरतभर्सना चस विशिष्टमदो विशिष्टराट चकितः कौतुकितो विवेश ताम्। घटिकागृहपार्श्वगोरथं परिहत्याऽस्मरदीशवाचिकम् । १ 'गच्छन्' स्थाने 'गमन्' इति कवेर्वैचित्र्यम् । २ तमीतमो रात्री-अन्धकारः । ३ दूतपुरुषः ।
॥५५॥
0000000ooooooooooom000000
Jain Educatntematonal
For Private
Personal use only
www.fohelibrary.org