SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ com 50000000000 पुण्डरीक-8 बाहबलिं प्रति दूतप्रेषणम् चरित्रम् इति मन्त्रसमीरणविभा-वसुरप्येष नृपः प्रशान्तहृत् । प्रति बाहुबलिं दिदेश तु स्वकदृतं नय एष भूभुजाम्॥४ सर्ग:-२ दूतगमनम्४४ शतशोऽशुकुनर्निवारितः स सुवेगः पविवेगतो गमैन् । नियतं नियतिश्रिता गतिर्जगति स्यादिह धीमतामपि बहुलीदेशकीतिः१कणराशिभिरुच्चितर्घनः सुख-लक्ष्म्य-ऽङ्गमणीगणरिव । बहलीकृतसंमदं दृशोबहुलीदेशमथो विवेश सः ॥७४॥ ३ १सुरशैलसमेतदेवता-सुखगीतादिजिनेन्द्रगीतिकाः। प्रपठद्भिरनुत्सुकैः शुभैः श्रितदूतद्रुमशीतभूतलम् ॥७॥ १ किल बाहुबलिः समेत्यहो! अपशास्त्रा-ऽनययुद्धनिश्चलः। इति भिल्लगिराभिरुत्त्रसद्गज-शार्दूल-मृगेन्द्र-भोगिनम् । 8 पथि पान्यवधूविभूषणद्युतिनिधृततमीतमश्चयम् । फलशालितशालि पालिनीललनाऽऽनीतसुबाभूपतिम् ॥७७॥ (चतुभिः कलापकम् ) ४ इति देशममुं व्यलोकयन् कुतुकैनव्यमनाः स इतना। इव देवभवं समागतं स्फुटमात्मानममन्यत ध्रुवम् ७८४ तक्षशिला४ अथ निर्मलशालशालितां स विलोलध्वजरा जिराजिताम्। स्फुटधर्म-यशोद्विवाससा सहितां तक्षशिलामवक्षत। बाहुबलिना दूतसमागमः, बाहुबलिकृता भरतभर्सना चस विशिष्टमदो विशिष्टराट चकितः कौतुकितो विवेश ताम्। घटिकागृहपार्श्वगोरथं परिहत्याऽस्मरदीशवाचिकम् । १ 'गच्छन्' स्थाने 'गमन्' इति कवेर्वैचित्र्यम् । २ तमीतमो रात्री-अन्धकारः । ३ दूतपुरुषः । ॥५५॥ 0000000ooooooooooom000000 Jain Educatntematonal For Private Personal use only www.fohelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy