________________
पुण्डरीक- चक्र नहि संविशति
चरित्रम बलतो नमितोचभूधरे विहिते दिग्विजये प्रभो! त्वया। समदद्विरदः स्वशालिकामिव चक्रं नहि देव ! संविशेत् | ___को हि अजितः ?
सचिवः शुचिवाचमूचिवान् सुमतिः श्रीभरताधिपं प्रति ।
ननु कोऽस्त्यजितो जगन्जिति त्वयि नाथेऽपि रवी तमोऽशवत् ॥३४॥ बाहुबली अजितःस्मृतमाः! प्रथमस्तवाऽनुजोन महाराज! भृशं वशंवदः। स हि बाहुबली बलीयसांततिभिःप्रस्तुतविक्रमस्तुतिः 8 गुणरत्ननिधिबलाम्बुधिः सहितः स्वस्य महामहीधरैः। प्रसरन्निजमुद्रया स्थितः स्थिर-ओजोवडवाग्निभीषणः । 8 भरतो हि वणिक8 अविजित्य महाबलं ह्यमुंभवता दिग्विजयस्य कैतवात् । वणिजेव विदेशयायिता विदधे कोऽपि पराक्रमस्तु न ४ ४ अनुजः संमहा महाभुजस्त्वतिकीर्तिश्च बलं च मे ध्रुवम् । इति चक्रिवचो निशम्य स न्यग मन्त्रिवरः ससंभ्रमम् ।। ४ मन्त्रिणा भरतःप्रेरितः४ उपमेयबलोऽमुनाऽधुना भुवने त्वं भुवनेश्वरोऽपि सन् । विजितेऽत्र महाभुजेऽनुजेऽनुपमौजा भव चक्रनायकः ४ स्वसमं समुरेक्षसेऽथ तं सरल: स्वच्छनितान्तवत्सलः। लघुनाऽपि लघुकृतं वचो गणयिष्यन्ति नृपाः कथं तव:8 ४कुरुषे प्रथमं रणं न चेद् निजदूतं विसृज प्रभो! ततः । समुपेत्य नमत्यसौ यथेतरथा तु त्वममुं प्रणामय ॥७१॥४
समदो हस्ती। २ महसा सहित:-समहाः।
00000000000000000000000000
0000000000000000000000000000000000000000000000000000
000000000000
Jain Education Memational
For Private & Personal use only
www.jainelibrary.org