SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक - प्रकान्तं स्वयमथ युद्धमार्षभिभ्यां वीरराभ्याममरवरा निरीक्ष्य सर्वे । विश्वस्य प्रलयभयात् प्रकम्पमाना आजग्मुर्नभसि समुल्लसद्विमानाः ॥२५॥ ॥ ६४ ॥ द्वयोर्षभ्योः इन्द्रेण सह संवादः - गीर्वाणविजयगिरं पुरो गिरद्भिः संयुक्तं सुरपतिरस्य दृष्टिसंज्ञम् । संप्राप्याददुचितं चितं च युक्त्या सद्वाक्यं भरतनृपाऽऽन्तरप्रशान्त्यै ॥ २३ ॥ भोश्वक्रिन्निखिलमिलातलं विजित्य संग्रामं निजभुजखर्जभञ्जनाय । आरिमुः सह लघुबन्धुना त्वं किं लज्जां परिरभसे स्वयं न देहे ॥२७॥ स्मित्वाचे भरतमहीमहेन्द्र इन्द्र ! त्वं स्वर्गाधिप । न हि वेत्सि कार्यतत्त्वम् । स्वभ्रात्रा कलहमहो ! कदापि कोऽपि किं कण्डूकलितकरो नरः करोति ॥ २८ ॥ शस्त्रगेहे शान्तत्वे मन इव दुर्मदेऽजितेऽस्मिन् । चक्रं तु प्रविशति नैव १२ 8 तचक्रं झटिति निवेश्य आत्मत्वं सुविमलके व लौजसाऽऽयं विश्वान्तर्मम च पिधीयमानमस्ति ॥ २९ ॥ शस्त्रधाम्नि मद्भ्राता मयि नमतादधैकवारम् । वेगेनाsपहरतु सर्वकार्यचक्रं भूपीठे भवतु विभुस्ततः स एव ॥ ३०॥ ४ ८ 1000000005000 श्रुत्वेदं भरतवचः सुनीतिपूतं स्वनथो लघुमृषभाङ्गजं समेत्य । १ आरम्भं कर्तुमिच्छुः । Jain Educatidintemational नाभेयाङ्गज ! जय वीरवारवर्य ! व्याहृत्येत्यवदद् हृदो मुदर्थम् ॥३१ ॥ For Private & Personal Use Only 68X8 5000000k चरित्रम्सर्ग: - ३ ॥ ६४ ॥ wwwhinelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy