________________
पुण्डरीक-प्रविजित्य सुरं व्यतीयिवानथ खण्डप्रतिपातिकां गुहाम्।सुरसिन्धुतटेऽथ दक्षिणे विजितेऽत्राऽऽप निधीनसौ नव चरित्रम्. अयोध्याप्राप्ति:
सर्ग:-२ प्रविधाय निदेशवर्तिनः सकलानित्थमसौ नरा-ऽमरान् । स्वपुरं प्रति चेलिवानथो स्वगुहां सिंह इवाऽतिदुस्सहः । भटेहेतिभिरत्र दर्शयन्निजतेजोऽङ्गुरकानिवाऽग्रतः। निजभूपशतातपत्रकैः कुसुमानि स्वयशस्तरोरिव ॥३६॥ अनतान् नमयन् प्रसादयन् प्रणतानुन्नमयन् विवेकिनः। विदुषः परिपूजयनयं तदयोध्यानगरं समासदत् ॥३७॥ अयोध्यावर्णना
(युग्मम् ) ४ मणि-तोरणराजिराजितां मुदितोत्कण्ठितपौरपूरिताम्। कुतुकाकुलसत्कुल स्त्रियं विलसल्लास्यविलासितेक्षणाम् । 8 अतिनिर्मलरत्नपुत्रिकाङ्कितमञ्चोच्चयचारुवीथिकाम् । निजदिग्विजयोत्थगीतिकाऽभिनवाऽऽकर्णनकर्णहर्षदाम कलमङ्गलतौर्यगजितेनटयन् केलिकलापिनां कुलम् । प्रविवेश पुरीमरीणरक भरतो मुद्भरतो नृपाधिपः ॥४०॥
(विशेषकम् ) ४स्वपुरोहितरत्ननिर्मितान् बहुमाङ्गल्यविधीन नयन् ययौ। निजसौधमसौ धराधवः शुचिसौधर्मसदः सुरेन्द्रवत् ४ १२४ चक्रधराभिषेक:४ कलमङ्गल गानपूर्वकं विधिना द्वादश वत्सराण्यथो । अभिषिच्य नरा-ऽमराधिपैविधे चक्रधरोऽयमादिमः ४२४ ___ भरतभगिनी-सुन्दरीकृततपांसि
१ आप पाप । २ भटहेतिभिः भटशस्त्रैः। ३ पुत्रिका-भाषायाम्-'पुत्तलिका' । ४ अक्षीणकान्तिः । ५ सौधम् । ४ आवासम् । ६ सौधर्मसभाम् ।
OOOOOOOOONOAAOOOOOOOOO
Nowo0000000000000000
Jain Educato International
For Private & Personal use only
wweiguinelibrary.org