________________
पुण्डरीक-8 भुवनोत्तमवल्लभाद्वयान्वितमालोक्य भवन्तमीश्वर ! । घनसारतरं स्मरामि तं फणिवल्लीयुगलेन शोभितम् ॥४ परिवार
अथ सस्मितमाह भूपतिः किमहो! त्वद्वदनं प्रियंवद । चलितोत्कविलोचनद्वयं सुपरिम्लानमिवाद्य वीक्ष्यते ॥ 8 अवदत् तदनु प्रियंवदस्तदयोध्यानगरं विनाऽधुना। मम नो रमते मनो मनोरमभूमावपि संप्रति प्रभो!॥ असुखे न समेति रोचते निशि निद्रान दिने न भोजनम् । अत एव तनुस्तनुप्रभाऽजनि भूजानिशिरोमणे! मम छ यतः8"असुखंच सुखं चचेतसि स्थितमस्त्येव न जातु वस्तुनि।भविनःसुखिनः स्युरन यैर्य तिनस्तैरिह दाखिताःखल" भुवि किं नगराणिसन्ति नो बहवः किन जनाश्च सन्ति वा।निजजन्मपुरेसजन्मभिः सह यः स्यात् प्रमदः स नाऽन्यतः
ति तद्वचनात् सचेतनः समयित्वा कियतोऽपि वासरान्।समभूत्स्वपुरं समायितुंसमहीशः सहसा समुत्सुकः ६ अथ सा सुरसिन्धुदेवताऽप्यवगत्यैव मनो नरेशितुः। निजगाद चिरं प्रसादिता भवताऽक्षोभवताऽहमीश्वर !
तव दर्शनसौख्यसस्पृहा अथ साकेतनिवासिनीः प्रजाः । नृप ! मोदयतां भवान् मयि प्रणयो विस्मरणीय एष न 8 इति भोगवियोगदं वचोऽप्यवदत् साऽत्र सुरी सुरीतिमत्। विदुषी हृदिनो तथा सुखे यतते प्रेमविधौ यथा भृशम् । ४ उचितोक्तित एव रञ्जितो भरतोऽवोचत देवि : मेऽनिशम्। ददती मनसो मतं सुखं भवती विस्मरतीह किं कदा ४. गणोत्तरतटविजयः४ इति स स्ववशां प्रमोद्यतां सुरसिन्धुं भरतक्षितीश्वरः। प्रचचाल सुखेन सैन्यात् प्रविजित्याऽत्र तदुत्तरं तटम् ॥४ 8 खण्डप्रतिपातिकागुहाविजयः, नव निधानानि च१ उत्कम्-उत्सुकम् । २ यापयित्वा । ३ सुरीतियुक्तम् । ४ सैन्यम् एव पादौ यस्य सः ।
४॥ ५० ॥
ĐANQxOoxxxác. ococc00000000000000
00000000000000000000000000000000000000000000000000000
Jain EducatioOntematonal
For Private & Personal use only
www.xinelibrary.org