________________
200000000
पुण्डरी
स शशाङ्ककलामिवाऽमलामवलोक्याऽतिकृशां च सुन्दरोम् ।
8 चरित्रयू. सचिवान् परिपृष्टवान् नृपः प्रति तं प्राहुरमी अधोमुखाः ॥४३॥ मो:तव दिग्विजयाद्यवासरादियमुच्चैतसंजिघृक्षया । नृप! षष्टिसहस्रवत्सराण्यकृतोऽस्तांऽशनमद्भुतं तपः ४३४
सुन्दरीप्रवज्याअथ चक्रधरोऽपि सुन्दरीकृतचित्तसहसुन्दरीमिमाम्।परिगृह्य विभोः कराव्रतंस तदाऽऽदापयतिस्मसोत्सवम् । 8 लघुभ्रातृन् प्रति दूतप्रेषणम्
अभिषेकविधावनागतान वितते द्वादशवार्षिकेऽपि तान् अभि दूतगणं व्यसर्जयद् भरतोऽष्टानवति निजानुजान | ८स्वनमस्करणाच संगमाद् भरतेशः त्वरितं प्रमोद्यताम् । इति दूतवचो निशम्य तद् जगदुस्ते जगदुद्धरा नृपा
है अस्माकं स्वामी तु ऋषभ एव जनकः४ प्रविभज्य स राज्यमात्मनो जननोऽस्माकमदात् पुराऽस्य च । भवतां पतिरेष लोभतः कथमस्मत्त इदं समीहते।। ४ इतरेण नहि प्रयोजनं निजराज्यं ननु रक्षितुं क्षमाः। बलतोषजुषो वयं स्वयं कथमेनं प्रविदध्महे पतिम् ॥४९॥४
भरतो हि हतधी:हतधीरतिधीर एष चेत् रणरङ्गे समुपैतु तजवात् । न वयं च पराश्च एव भोः ! स्वशरैर्नर्तयितुं तमागतम् ५०४ रुषिता अपि भो! भृशं वयं निजतातेन समं विमृश्य तु । समर भरतेन कुर्महे कलहारम्भरतेन नाऽन्यथा ५१४
अष्टापदे ऋषभस्य देशना४१ अकृत-चकार । २ अस्ताशनम्-अस्तं क्षिप्तम्-अशनं भोजनं यत्र तपसि तद् अस्ताशनम् । ३ जननो जनकः-ऋषभदेवः४॥ ५२ ॥
000000000000000000000000000000000000000000000000
Owoooooooooooo00000000
00000000000
Jain EducaticXhemahonal
For Private & Personal use only
www.jatnelibrary.org