SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 अस्या आस्यशुकं तक्षियपदं तत् प्राप दुष्प्रापयाक्- पीयूषप्रसारात् प्रसिद्ध विबुधप्रीतिपदं प्रोज्ज्वलम् ॥९३॥ ॥ ४७ ॥ निःश्रीकं नवनीलनीरजमहो ! लीलोऽनिलान्दोलितं ज्ञातेयाय चलन् कृतप्लुतिरपि स्यात् खञ्जनः खञ्जरुक् । सारङ्गी भयतस्त्रसत्प्रचलिताऽपाङ्गाऽपि रङ्गाय नो अस्याः प्रेक्ष्य मद-प्रमोदरसकृत्संवीक्षणे वीक्षणे ॥ ९४ ॥ दोषोत्थानमवेक्ष्य नाशमपि च ज्ञात्वाssयुपस्तौ खलु चक्रौ तीव्रतरं यदक्षतमिह ब्रह्मव्रतं चक्रतुः । तेनाऽस्यां स्मरवासचामरपुर प्रौढस्तनो निर्जरी, जज्ञाते सुकृतेन सुस्थिरनिजज्ञातेयसंयोगिनौ ॥ ९५ ॥ इति चिन्तnists भूपतेः पुरतः क्षीरतरङ्गगौरस्क् । कलिताद्भुतरत्नपादुका प्रलुलन्नीलदुकूल भासिनी ९६ अमरेंद्रुमपुष्यम्फनोत्तमधम्मिल्लसलसत्प्रभा । मितदिव्यविभूषणा सुरी सुरसिन्धुः पुरतः समाययौ ॥ ९७ सुरीकृता भरतशंसाः ४ ८ अथ भारतभूस्थिराखिलत्रिदशैश्वर्यमवश्रिया श्रितम् । द्विसहस्रमितैः सुरोत्तमैः सकलाङ्ग विकलङ्कतेजसम् ॥ ऋषभप्रभुनन्दनं नरामरशृङ्गारशिरोमणि तु सा । अवलोक्य सविस्थ्य-स्मय- स्मर-हर्ष- स्थिरसाध्वसाऽजनि ॥ उपठोकयति स्म ढौकनान्यथ यावच सखी मनोरमा । इह तावदियं सुरापणा हृदये ध्यातवतीति विस्मिता २०० १२ 8 गरि गुणिनां गुणज्ञतां हलितत्वं चतुरत्वनिर्मलम् | जगदुत्तम निस्तस्तनुप्रतिभैवारय विभोर्विभासयेत् ॥ १ — इति विस्मयः । १ शुको हि प्रसिद्धः । २ नं वृद्धिं गतम् । ३ अनिलः पवनः । ४ ज्ञातिभावाय । ५ खञ्जकान्तिः । ६ दोषाया रात्रेः उत्थानम्, दोपस्य उत्थानम् । ७ नामाक्षराणि पठितुं शक्यन्ते - पुस्तके ' त्वक्षपः' इति अस्पष्टम् । ८ चक्रवाकीaarat | ९ ब्रह्मचर्यम् | १० अमरद्रुमः कल्पवृक्षः | Jain Education mational For Private & Personal Use Only 00000000 चरित्रम्. सर्गः - २ 11.80 11 www elibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy