________________
चरित्रम्
00000000docool
पुण्डरीक-तत एकत उच्चयानतः खसखीवृन्दसखी स्मयन्मुखी ।मुदितोदतरत् पुरः प्रभोरिह भन्दाकिनिदेवता जवात्।।८३/४ ॥४६॥8 सुरीदर्शनाद् भरतो विस्मितः
सर्गः-२ निजदेहमहोजेले नृणां नयनं नीरजैयन्त्यसौ तदा । भरतेशितुरप्यऽपाहरत् हृदयं रागतरङ्गभङ्गिभिः ॥८७॥8 ४ अथ स त्रिदशापयां स्मरदिपलस्नेहिलसारसौरभम् । अवलोक्य रसाधिपो रसादिति चित्तान्तरचिन्तयच्चिरम्।
विद्गोरससंभवं स्मरविधिः सत्पौष्यभन्यानतः, शृङ्गार सुदधि प्रमथ्य जलितेहैंयङ्गवीनैनवैः । यदेहावयवान् प्रयत्ननिरतः सुस्नेहिलान् कोमलान , स्फ़र्जत्सौरभसंभृतान् व्यरचयन् मन्ये मनोमोहिनः ८९९
कारं दधि पात्रके व शशिनि प्रयोगुणावेष्टिना, वैशाखेन यवाभिलाषनिचयेनैव स्वभार्याकरे।।। ८ निर्मथ्य व्यतनोदिमा स्मरविधिः सारैः कपायादिमंत्, ज्योत्स्नातक्रममुश्चदम्र जगतस्तापोपशान्त्यै ध्रुवम् ॥९०४ 8फुल्लत्तामरस रसप्रविलसत् सौवर्णनालं स्फुरत्, पञ्चप्रोज्ज्वलपद्मरागकलितं साच्चेत् प्रसर्पत्प्रभम् ।।
अस्याः शोणतलस्य निर्मलनखज्योतिष्मतः भोल्लसज-जहाऽनयमचनुतस्तु सरतां दध्यात् पदाम्भोरुहः ॥९१४ 8 अरम्भाद्या रम्भा न इरिरणुसंध्यो न कलसः, सुवर्णः सौवयों न भवति मृणालं न मृदुलम् । न कम्बुः शोभाम्बुस्थितिरशितिर सोऽपि शितस्क, सगह: स्याद वहीं सुतनु ! तनुमालोकितवताम् ९२४ प्रत्यंशं प्रतिवासरं निजतनुं छित्त्वा कलकाकितं, चन्द्रः पर्वणि चित्रभानुमहसो मध्ये जुहावाऽऽशु यत् ।
१ मुदिता उदतरत्-उत्ततार । २ निजदेहतेजोजले । ३ नीरजयन्ती कमलयन्ती-कमलं कुर्वती-नीरजं हि कमलम् । ४ ४ चित्तान्तः अचिन्तयत् । ५ स्मरब्रह्मा । ६ पुष्पाणां समूहः पौष्पम् । ७ कषायरसादियुक्तं तक्रम् । ८ विकसत् । 8 ९ मध्ये कृशः । १० श्वेतकान्तिः चन्द्र:-अपि शितरुक श्यामकान्तिः । ११ मूर्यतेजसः ।
४॥४६॥
roooooooooood
Jain Education
national
For Private & Personal Use Only
www.
j
brary.org