SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक- 8 अयमा दिजिनेन्द्रनन्दने भुवनेन्द्रो धृतरागधी-रयः । हृदयं मम धीरयत्यपि स्वदृशा सौम्यरुचिस्पृशा भृशम् ॥२॥ — इति स्मयः । 1186 11 भुवनोत्तमकामिनीजनो हृदये ध्यायति यं रतक्षणे। रमयेद् यदि सोऽपि मां विभुः परशृङ्गारसुवासुवाम्बुविः ॥ ३ - इति स्मरः । भरतेश्वरनेत्रजं जनद्वितयीहृत्कमलेऽस्ति मे तथा । अचिरादपि कामिनीजनप्रभुता संभवितेति वेद्म्यहम् ॥ ४ इति हर्षः ॥ किमु मौग्ध्यमथो महोदधेः किमहं ज्ञानमहोदधेः पुरः । विदुषा विभुनाऽधुनाऽमुना सह शक्ष्यामि न वक्तुमुत्तमम् ॥५ - इति साध्वसम् ॥ चिरमित्यनुचिन्त्य ढौकने निहितेऽसौ सुरसिन्धुदेवता । प्रणनाम सखीशताऽऽवृता भरतं भारतभूमिदैवतम् ॥ ६ ॥ या सुरी सा गङ्गाः प्रतिहारिकया सुविष्टरे निहिते रत्नमये सुरापगा । भरतेशितुरग्रतस्तद्ा प्रविवेश स्मितहृष्टलोचना ॥७॥ प्रथितप्रभुता - पवित्रितं पृथिवीशोऽप्रथयद् वचः शुचि। सुखिनी किमु देवि ! विद्यसे सं पुनाना जगतो जनं जलैः॥ अवदत् स्मितभासुरीकृताऽखिलरत्नप्रतिभा सुरी च सा । जयति त्वयि देव! किं कुतोऽप्यसुखं स्याद् जगदीश ! जन्मिनाम् ॥ ९ ॥ नवकीर्तिसरोऽन्तरे मनः - कलहंसः सुखितोऽस्मि मे तरन् । भवताऽस्मि कृता पवित्रितास्पदमद्य त्वनवद्यदर्शन! | १ सु-आसने । २ स पृथिवीशः । ४ ܚ १२ -0000000000 Jain Education International 90poapoo For Private & Personal Use Only चरित्रम् सर्गः -२ 1186 11 www.jainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy