________________
0000
सग:-२
पुण्डरीक-8 सरसी सरसीहै {ता सरसीभूतसमीरसेविता । स्वरसेन रसेन ! दृश्यतां गमिता हंसगणैः सुदृश्यताम् ॥३७॥8 चरित्रम् फलशालिसुशालशालिताऽस्ति च पालिजिनधाममालिका।
क्षितिपालशिराप्रपालितक्रम! पश्याऽद्भुतविक्रमक्रमा ॥३८॥ आन् मधुपायिनोऽतनोद् नमरी विभ्रमरीतिरभुता। धवला धवलालिता शृशं वरलाऽऽस्ते वरलास्यसंगिनी॥ इह हंसकरैर्विकासिता शचि सैरपि सेविताऽब्जिनी । स्वरसं मधुपाय यदी तदियं पङ्क-कु-लीनता स्फटा॥ कलापात्रे चन्द्रे यदनभिमुखी सा कमलिनी, करस्पर्शात् स्मित्वाऽपि न भजति सूरान्तिकमहो!। शरीराशान् भोज्यं सितविहगवर्गाय ददती, रसं रोलम्बेऽदात् तदनवगतं स्त्रीहृदि गतम् ॥७॥ इह दिव्यसरोवरे सरोरुहरम्येऽमृतपूरपूरिते। जलकेलिविलासतः क्षणं तनुतापं तनुतामथाऽऽनय ॥७२॥ ४ इति वाश्रवणेन कौतुकात् सरसोऽयं सरसोऽन्तरेऽद्भुतम् ।
प्रविवेश विशामधीश्वरो निजजायात्रजशोभितोऽभितः ॥७३॥ 3 १ सरोवरम् । २ कमलैः । ३ सरसीभूतः रससहितः । ४ समीरणो वायुः । ५ रस-इन !-रसस्वामिन् ! । ६ विभ्रमा विविध
भ्रमयुता रीतयो यत्र सा । ७ घवेन स्वामिना लालिता। ८ वरला हंसिनी । ९ सूर्यकरैः । १० अब्जिनी मूर्यकरैविकसिता, पवित्रहंसैः सेविता अपि स्वरसं श्यामाय-पङ्करङ्गाय मधुपाय एव ददौ-न निजरक्षकाय-निजाश्रिताय च, अत एव तस्याः पङ्क-कुलीनता-पङ्कपृथिवीलीनताऽवसीयते-पङ्काद् हि जातं पङ्कवर्णेन एव प्रीतिमेति । ११ अब्जिनी-स्त्रीहृदि गतं कौटिल्यमे
तत्-तस्या रागो न कलापात्रे चन्द्रे, न सूर्य, न हंसे, अपि तु श्यामे रोलम्बे भ्रमरे । १२ तनुताम् कृशताम् । १३ प्रथ-8 8 मान्तम् । १४ पठुयन्तम् ।
॥४४॥
0000000 0000omroo0000000000 occoo00000000000
SOoooooooor OOOoooooooooooooo
Jain EducatX International
For Private & Personal use only
ww.lolinelibrary.org