________________
पुण्डरीक-8 वदति स्म ततः प्रियंवदो जय कपूरतरोऽतिथिप्रियः। विर्ष ()तोऽप्युपनीय सेवनात् प्रददौ यः सुवचासुधा मम॥ ४ चरित्रम्. ॥४३॥ नृपनाथ ! मया सदा तव श्रवंसी आश्रवसीमसेविते । मम कर्णसुखं मनोरमां परिहाय प्रददाति कोऽधुना ॥५८४ सर्गः-२
अथ ताः कुसुमावचायिकाः कुसुमालंकरणानि भूभुजे। ग्रथितानि सुभङ्गिभिर्नवान्युपनिन्युनयनाग्रतस्तदा ॥५९४ नृपतिनृपतिप्रियाऽपि सा मणिभूषां प्रविमुच्य पर्यधात् । कुसुमाभरणानि कोमलं सुरभिं कोऽमलतान्वितस्त्यजेत् ? विहिताद्भुतपुष्पभूषणस्तुरगस्थोऽखिलभूविभूषणः । प्रचचाल निजप्रियायुतो धृतसन्नाह इव स्मरोऽङ्गवान् ॥६१
ग्रीष्मवर्णनाःअथ तत्र तेपर्तुशोभितां जगतीशो जगतीमधिश्रितः। जगदे मुदितेन बन्दिना रवितापाऽपनयोद्यतं वचः ॥३२॥४ सविताऽपि सुनिष्टुरैः करैर्जगतीप्राणमतिप्रतापयेत् । दहतीह च भूतधात्रिका न तु दुष्काल इदं किमद्भुतम्॥६३४ जैडसंगमकोऽत्र गोपतिर्भूशवरस्य॑विवर्धकोऽभितः। इति दुःखत एव धात्रिका-हृदयं त्यक्तरसं तदाऽस्फुटत्॥६४४ तर्पनाऽऽतपतप्तरूक्षितक्षितिवीक्षारुषिते स्ववीक्षणे । नृपते ! घनगोस्तैनीवने शिशिरस्त्यानवसे प्रसादय ॥६५॥ रसनात् सुखमद्भुतं फल रसनायां ददती तु नेत्रयोः। निजदर्शनतः सुनीलतार्यंत एवाऽघनगोस्तनीलताः॥६६
१ विषं हि जलम्, पाकेसरम्, मृणालश्च । २ श्रवसी-कर्णों । ३ आश्रवसीमसेविते-आसमन्तात् श्रवस्य-श्रवणस्य सीमा 8 ४ सेविता याभ्यां ते । ४ निर्मलतायुतः । ५ तपतुः-ग्रीष्मर्तुः । ६ दुष्टः कालः । ७ जलसंगमकः-ड-लयोरैक्यात् । ८ गोपतिः ४ सूर्यः-भूपश्च । ९ वैरस्यं विरसताम् । १० तपनः सूर्यः । ११ वीक्षणं नेत्रम् । १२ गोस्तनीवनं द्राक्षावनम् । १३ शिशिरेण स्त्याना वसा वल्लिविशेपो यत्र । १४ बहुवचनम् ।
॥४३॥
000000000000000000000000000000000000000
000000000000000000000000000000000000
00000
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org