________________
DONOO00000
पुण्डरीक-यः स्वर्णान्यवगम्य गाढमृदुतामाश्रित्य रत्नोचयं त्यक्त्वा क्षारमिहाऽश्व-वारण-मणीन् सुज्ञानतः कामिनीम्। चरित्रम् ४२ ॥ साधूक्त्या हृदि कल्पितं प्रवितरन मेरुं चरन्नाचलं वार्धि कामगवीं च कल्पफलदं वेगाद् विजिग्ये विभुः ॥४६॥ ४ सर्ग:-२
किंबहुनाहयद्वाक्यं न शृणोत्यसौ न स कवियों नेक्षते साऽमरी नारी चारुचिराऽपि नैव सुभगाऽरण्याकुलीपुष्पवत् । विश्व यानभिषेणयेन्नहि नृपास्ते न प्रशंसास्पदं ते स्यूनों हृदयालवो हृदयगो येषामसौन प्रभुः ॥४७॥
देवि ! गङ्गे यमधिपो रङ्गं गेयगुणोऽकरोत् । पीयूषरसनाशां तु रसनां मे विभयंसौ ॥४८॥ ४ अलंकृतसुवाग-ऽङ्गा गङ्गाऽग्रे का वदत्यसौ । सुभद्रयेति तन्त्रोक्ते व्योम्नि प्रोचेऽथ जाह्नवी ॥४९॥ ८४मनोरमे! तवाऽऽसिच्य गवां पीयूषवर्षिणीम् । जातो मद-प्रमोदाढ्यौ कौँ मे तर्णकाविव ॥५०॥
मनोरमे ! मनोरं मे रमयित्वा वचोऽमृते । मनोरमेऽथ विरम तृष्णाशान्त्यै सुधां पिब ॥५१॥ 8 अमुं मम वनाऽऽयातमवनायाऽवने स्थितम् । द्रष्टुं याम्यथ चक्रेशं चक्रे शं योऽत्र जन्मिनाम् ॥१२॥ ४ प्रविश्य कर्णयोरस्य गुणैर्वद्धवा मनो मम । तत्पार्श्व जगृहे तन्न शक्नोम्यत्र विलम्बितुम् ॥२३॥ ४ अनयोर्वचनं परस्परं प्रवदन्त्योर्मनसोऽनुरागतः। व्रजति स्म विमानमाशु तत् नृपचित्ते प्रवितीर्य विस्मयम् ॥५४४ ४ अबलामुखतः स्तुतिः श्रुतेत्यतिमन्दाक्षविलक्षमानसः । स तदा स्थितवानऽवाङ्मुखो वसुधावर्जेधरो हृदा गुरुः॥४ ४ मम जीवितवल्लभः सुरा-ऽसुरनारीहृदये शेयो ध्रुवम् । इति तत्र तदा सुभद्रया विकसद्वक्त्रसरोजया स्थितम्॥8
१'आकुली' भाषायाम्-'आवळ' शब्देन ख्याता, तस्याः पुष्पाणि पीतानि मनोहराणि प्रसिद्धानि । २ अवने:-पृथिव्याः, अवनाय-रक्षणाय । ३ शं-मुखम्, चक्रे-कृतवान् । ४ वजधर-इन्द्रः। ५ शेते इति शयः-निवासी।
४॥४२॥
0000000000000000000000000000000000000000000000
१२
2000000000000000000
Jain Education
matonal
For Private & Personal use only
www.delibrary.org