SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ OC चरित्रम्. पुण्डरीक-रङ्गाद् नित्यरताः मुलब्धविषयाः निजित्य संतोषिता:-तस्यैकस्य सुवर्ण्यतेऽत्र महिमा श्रीवीर-शृङ्गारिणः ४१ क्रान्त्वा भूमिभृतां शिरांसि सहसा सर्वत्र लब्धोदयो यः शुद्धोभयपंक्षभाक कुवलयामोदप्रदोऽहनि ॥४१॥ ४ा 'ज्ञानोन्नम्रसरस्वतीरसभृतात्-यजन्म जज्ञे जिनात् सोऽयं सूरगणे कलां प्रवितरन् जीयात् स्थिरेन्दुर्नवः ॥४२॥ तस्तनुकम्पनेन शिशिरो निष्पत्राधानतः, तजातिप्रसवंच्छिदे मधुरसौ ग्रीष्मस्तु संतापनात् । वासनात् शरदहो! तच्छीर्षविच्छेदनात् शत्रौ षड्विधकाल एव यदसि प्रादात् पुनः पञ्चताम् ॥ ४ बाहुर्यस्य विषादकजलजलस्थानेषु दुर्वैरिणां वक्त्रेषु स्फुटखड्गलेखिनिकया साक्षेपनिक्षिप्तया। सदिभित्तिषु सुस्थिरां जयभवां कीर्ति प्रशस्ति स्थिरा-मेणाद्युतिनिर्मलां यदलिखत् तत् कस्य नात्यद्भुतम्॥8 यो राजा च्युतधर्मिणां क्रमयुगप्रक्षालनोत्थैर्जलैः श्रीखण्डद्रवसान्द्रित रचितया दानक्षणे गङ्गया । ४ कालिन्दी रिपुकामिनीनयनजैर्नीरैः कृतां साञ्जनैः संमील्याऽङ्गजतां व्यभासयदसौ तीर्थकरस्यात्मनि ॥४५॥४ 8 १ पर्वतानाम्, राज्ञां च । २ उभयपक्षमाक्-मात-पितृशुद्धपक्षमाक्-पक्षे शुक्ल-श्यामपक्षमाक् । ३ कुवलयम्-पृथिवी वलयम, पक्षे चन्द्रविकासि कमलम् । ४ मूरगणः शूरगणः, मूर्यगणश्च । ५ भरतराजो हि हेमन्तः-शत्रुशरीरकम्पनेन । १२१६ शिशिरः निष्पत्रतायाः पर्णरहिततायाः, शत्रोः निष्पत्रताया आधानतः । ७ मधुर्वसन्तः-शत्रुजाति-उत्पत्तिच्छेदनाय । ४८ शत्रुहंसानां निवासनात् । ९ शत्रुशीर्षविच्छेदेन शरत् । १० एतत् तु आश्चर्यम्--यः पविधोऽपि यस्य असिः पञ्चतां मृत्युम, पञ्चसंख्यात्वमपि । ११ एणाङ्कश्चन्द्रः । १२ च्युतधर्मिणां युगलिनाम्-जैनसंपदाये युगलिनो धर्महीनाः (१) प्रसिद्धाः। यथा हि ऋषभजन्माभिषेके युगलिभिर्जलगङ्गा प्रवाहिता तथा भरतेन रिपुकामिनीनेत्रनीरैः साञ्जनैः यमुना प्रवाहिताइति पितृवत् पुत्रेण कृतम् । 8॥४१॥ 00000000000000000000000000000000000000000000000 COOOOOOOOOOOOOOOOOO Jain Educatintamahonal For Private & Personal use only www.ainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy