________________
॥४०॥
पुन्हरीक-नरसिंह सुसिंहविष्टर त्वमिहाऽल कुरु विष्टपाधिप।ऋतुराजसुखं गृहाण च श्रममुचैनिहाण च क्षणम् ॥३०॥
अनुमत्य सुरागधीगिरः क्षितिपो निर्मलमागधीगिरः। स तु रङ्गमिवाऽऽत्मचेतसि प्रवहन्नेव तुरंगमत्यजत्॥३१॥ अथ तत्र मृगेन्द्रविष्टरे विनिविष्टंऽखिलविष्टपेश्वरे । भरताधिपवल्लभाऽपि सा गुरुभद्रासनमाश्रयत् पुरः ॥३२॥ नृपदृष्टिमथो निजांशकैविरजीकृत्य तदा प्रियंवदम् । उपदेशयति स्म चासने सुदृशो नोचितवञ्चिताः क्वचित् ॥ अथ भारतभूपभूषणप्रचयाय प्रसवावेचायकाः। कुसुमावचयाय नायकाः प्रययुदिव्यवनान्तरेऽभितः ॥३४।। पुनरप्यवदत् प्रियंवदो निभृतं संभृतकोतुकोत्सुकः । इह दिव्यविमानमद्भुतं गगने याति विमोऽवधीयताम् ॥
काऽप्यमरी निजेश्वरी प्रति कस्याऽप्यधिपस्य वर्णनम्। विदधाति ततो जगत्प्रभो! निभृतीभूय निशम्यतेक्षणम अनुमत्य सुमत्यलंकृतं वचनं तस्य चकार चक्रयपि । श्रवणो श्रवणोधतो निजी नमयेत प्रेम मम प्रभोरिति 108 अथ भारतभूपतिस्तदा सकलान्तःपुरसंयुक्तो मुदा । अशृणोत् स्वशिरोऽम्बरादिति श्रुतिलेपे घुसृणोपमं वचः ॥
तथाहि-गगने देवीकृता भरतवर्णना४ अमरीणामरीणां च महसां मोहयन् मनः । स वीरवरशृङ्गारो जीयाद् भरतभूपतिः ॥३९॥ यो राजा यदु () वाचि भङ्गमतनुं कम्पं तनो सर्वतो वैवय निजदर्शनेन विततं स्वेदं च रोमोद्गमम् । वामानां द्वितयस्य मानहननं मारेण कुर्वन् समं राजारं च भयं च यत् पृथगदात् तत् कर्मजं तत्फलम् ॥४०॥ आदौ येन सुविग्रहे क्षतर्मुरः पीठे प्रदत्तं रसात् संप्राप्य द्विविधा अपीह सुभगंमन्या महानायकाः।
१ पुष्पोच्चयकारकाः । २ न गम्यतेऽत्र यदु-शन्दार्य:-कदाचित् 'यदु' स्थाने न्यदपि पदं भवेत् । अथवा 'यद्' * इति 'यत्+उ' एवम् अव्ययं भवेत् । ३ क्षतम्-खण्डितम्-उरः वक्षस्थळम् ।
1 ॥४०॥
goodokoOOOOOOOOORDARSONNOCOOROOODooood
వరదండం
Jain Educationtematonal
For Private & Personal use only
sani.dahelibrary.org