SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ POO पुण्डरीक-अलिगायनसंकुला कृतद्विजतोषाऽद्भुतमञ्जरीध्वजा । मधुरा मधुराजधानिका पुरतो भाति रसालमालिका चरित्रम्. ॥ ३९ ॥ दददेष सुवर्णवत्फलं कलकण्ठैः सुमनोलिहैर्वृतः । तरुराजिषु राजतां वहन् सहकारो नरराज! राजताम् ॥ शिशिरं परिपीय यद् भृशं भुवि वृद्धोऽपि वयस्येतद्वनम्। द्विविधं सुरभीकरोत्यसौ सुकृतज्ञो नृप! पाटला-तरु॥ ४३ फणिवल्लियनं विलोक्यतां कृतकर्पूरसुवेगवेष्टनम् । सुखयेद् गुणयोग्यताजुषामपि संगो नयनानि धीमताम् ॥5 पवनः परिगृह्य निर्मलं घनकर्पूरपरागमम्बरे । अविवृत्य धृतालि-कालिमं कुरुते चन्द्रममुद्रतेजसम् ॥२२॥ मयने नय नेतरत्र तां नयनेतः ! प्रति मागवल्लरीम। बचसाऽखिलचित्तरञ्जिनी सुरसंज्ञामपि या तु रञ्जयेत रदनादिपरिच्छदावृता रसनिर्मलभारतीश्वरीम् । कुरुतां वर्सनान्वितामिय क्रमुकं नागलतावरञ्जनात् ॥२ ४ किल नीलदुकूलकनुली रतिराज्ञी हृदयस्य कोमला । फणिवेल्लरिका स्मरप्रभोः शिरसि श्रीकरिका जयत्यसो॥१ १ सुदृशां हृदयस्य मोहनं नृप ! कपूरतरं पुरस्कुरु । अमुमत्र पिशङ्गपत्रिणा प्रवृतं नागलताद्वयेन तु ॥२६॥ इतराः फणिवल्लयो वने निखिला निर्मलनीलकान्तयः । इदमत्र नवं लतायुगं शुभचामीकरचारुपत्रयुक् ॥२७॥ ४ घनसारतरोः ससौरभं नवसौभाग्यमहो किमप्यदः । इदमीशवल्लरीद्वयं परिरभ्याऽस्ति रसाकुलं हि यत् २८४ १२ ४ इह देव! तव प्रियाऽऽगमे भवताऽकोप्यधुनेति निश्चितम् । वसुधा प्रियमत्र सौम्यरुक् वदतीयं वसुधाप्रिय! त्वयि॥४ १ द्विनाः पक्षिणः । २ मधुर्वसन्तः । ३ सुमनांसि पुष्पाणि । ४ शिशिरं शीतकालजलम् । ५ मित्ररूपं तद्वनम् । ६ फणिवल्लिः ताम्बृललता । ७ धृतः अलीनां भ्रमराणां कालिमायत्र परागे । ८ नागवल्लरीम्-ताम्बुलवल्लीम् । ९ सुरसज्ञाम8 अनुस्वारस्तु काव्यवैचिच्यार्थम्-इति गम्यते। १० वसनम्-बखम् । ११ फणिवल्लरिका-ताम्बूललता । १२ मानसूचक-? चिहविशेषः। १३ नावगतो यं यथार्थम् । १४ तव निमित्तम् । ॥३९॥ 0000oorcocooooooooooooooooooooooon Jain Educatie international For Private & Personal use only www nelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy