________________
पुष्परीक इति बन्दिराय वादिने वरवीरेषु मणिः शिरोमणिम् । भरताधिपतिः प्रदत्तवान् निजमुष्णां समानतेजसम्॥ पहिला
प्रणते शिशिराशयः क्षतिं स नरेशः शिशिराश्रयां श्रितः । जगदे जगदेकपालनः सुविवेकाद् मुदितेन पन्दिनाः -२
मपत्रनिपातनाशुगै रचयन् को-रपतीव्रतामपि । नरराज ! रराज फाल्गुनः स्फुटवैरोचेंनधामवृद्धिदः ॥११॥४, हरिद हरि प्रभा द्रुषु स्फुटपत्रं दयितामुखेन्दुरुक । कुसुमं च तवानपिङ्गतां शिशिरोऽप्यातनुते फलोचयम् ॥
वसन्तवर्णनाचलिते तदिलातलादिलाधिपतो चार वसन्तवर्णनाम् । अथ मागध एष वागंधाकृतपीयूषरसोऽगिरद् गिरः ॥
मुकुलालिकुलाऽतिसंकुला वकुला भान्ति पुरो धराधिप! । किमु मौक्तिकनीलरत्नजाः स्मरभूमीश्वरकोशराशयः ८ अलीनां पटले तमोऽन्तरे ज्वलिताऽग्लाविय चम्पकोत्करे । स्मर एष स योगिनां गुरुईतवान् पहिरहातहत्तिलान । त्रिजगत्प्रिगतामहश्यतां सुतनूनामपि वर्णनीयताम् । ललिता जगदात्यहेतुतां लभतां किन सतां मता सेताम् ॥४॥
(युग्मम्.) १६॥ मुक्कुरोत्थपरागपिञ्जरामलिमाला परमालिकामिव । ऋतुराजरमाऽध्यरोपयत् सहकारेऽत्र पिकदिजोदितात् ॥ १ १ उष्णांशुः-सूर्यः । २ क्षतिं कृत्वा मणते न जने यो नरेशः शिशिराशयः शीतलाभिप्रायः । पुनश्च शिशिराभयां शीतल
समयां स्थिति स्थितः-दति गम्यते । ३ को पृथिव्याम, रखतीव्रताम-पदवीव्रताम्-खरसडाटम्, कौरवाणां तीव्रतां च ।। १४ फाल्गुनो मासः, अर्जुनश्च । ५ वैरोचनः-सूर्यः । ६ हरिदश्यः-पूर्यः । ७ तद् इलातलात् । ८ वाचा अधः कृतः पीयूषरसः
येन सः । ९ योगवताम्-संयोगिनाम् । १० पुरोहितः । ११ स्मरः। १२ आम्रवक्षे । १३ अन्यत्रापि हिजोदितात् ब्राह्मणोदितात् वरमालारोपणम्, अत्राऽपि दिनोदिताव-पक्षिवचनात् ।
Sanoooooooonc00000000000000000000000
రంగారమయును నయం .0000000000000
Jain Educatie International
For Private & Personal use only
ww.dainelibrary.org