________________
परीक-8स ससार ससारहन्मही-मिहिका मिहिकारिता महीम्। वदति स्म ततः प्रियंवदं स्थिरहेमन्तऋतुप्रवर्णनाम्॥ चरित्रम्. । हिमरोचिरतिप्रतापनादिह निर्दध रुषा सरोजिनीम् । हिममग्लपयद् विभे विभुं समये वन्धुरिपुनिहन्यते ।
सवितारमहो! हिमोद्यमे न निजाशप्रियिणं ररक्ष यत्। मुखमप्यवलोकतेऽस्य तद्न हि जीवन जगतीजनोऽखिला ४४ महसामधिपो यथायथा जडतामाम हिमात् तथातथा । जगतो हृदयप्रकम्पना दोषी अपि गुरुतामगुभंशम् ॥२॥
न मुरुगंगने गुरुर्गुरुस्त्वयः किल दुःखतोऽसितः । दहने दहति स्वदेहमप्यऽहिमांशी महिमच्युते हिमात् ॥ पिदवे खगचित्रभानुमप्यऽहहेनं पिधातु मा हिमम्। करयुग्ममतो हुताशनो-परि लोकः सकलोऽपि यच्छति।।
वदतीति तदा प्रियंवदे नृपतिः प्राह सुधूम एष कः । अभिमत्य सविस्मयस्तु स न्यगद् भारतभूपति पुनः ८४ किन् ! इह दिव्यकुण्डकत्रितये धूपचयोऽसितो गुरुः । घनसार इति त्रयं पतद् वियतः पश्य सुरप्रभावतः॥ असति द्रमवल्लिजे सुमे जननाशो सुखिनी कथं भवेत् । इति तत्सुखहेतवेऽगुहेप्रमुखा अग्निमखे विशन्त्यमा
हिमतो हि मतोऽपि मे रुचां निवहोऽल्पो भवितेत्यऽवेत्य तत।
निदघे रविरक्षयं महः स्वयि रे-ति निजाभिधाद्वितम् ॥ ८ ॥ १२ १ सारसहितं ससारं हृद् हृदयं यस्य सः । २ मिहिकांशुश्चन्द्रः । ३ मिहिका-धूमिका-मातः काले पतद रिमम।
हिमरोचि:-चन्द्रः । ५ विभाविभु-सूर्यम् । ६ सवितारं-सूर्यम् । ७ आशा-दिशा अपि । ८ सूर्यः। ९ आम-पाप। १० दोषा-8 राय:-अपि । ११ बृहस्पतिः । १२ अगुरुधूपविशेषः । १३ सूर्य । १४ शीतकाले हि जना अग्निशकटिका अभितः शीत-8 निवारणाय करयुग्मं स्थापयन्ति, तल्लक्ष्यीकृत्य कविना एतद् उदक्षि मुरसम्-खगं गगनगम्-चित्रभानुं सूर्यम् । १५ जन-४ नासा-श-सयोरक्यात । १६ अगुरुप्रभृनयो धूपविशेषाः। १७ त्वयि भरतसम्राजि 'शूर' इति निनाभिधाम ।
మందు0000000
Siddioooo00000000000000000
PAROOOOOOOOOOOOOOOKancorpoNC oooooose
Jain Educatie
tersational
For Private & Personal use only
wwvidinelibrary.org