SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पुन्हरीक- रसमत्र सुरानुभावजाम्बुदपात्रात् परिरीय मारुतः। सुमेमालितमालतीलता-ललनाऽऽलिङ्गनतः प्रमोदते।८९॥8 चरिणम्. सुविकासितसत्कदम्बिका जगतो जीवनदानतत्परा।तव दृष्टिसमा सुवृष्टिरप्यवतात् पार्थिव पार्थिवं जनम्॥९०४. सर्गः-३ 8 शरत्प्रशंसा४ घनकालमयाऽतिभूयसः समयात् संवलितोऽनुभूय सः। स्फुटमुच्चरति प्रियंवदः शरदि प्रोच्चरति प्रियंवदे ॥९॥ स्मितपद्ममुखी सितेतरोत्पलनेत्रा धवलाभ्रवस्त्रयुक् । कलिताऽद्भुतबन्धुजीवकप्रसवोद्भासिकुसुम्भचीवरा॥९२४ कुसुमाथिततारका शिरोमणिमौलीयितशीतदीधितिः। गुरुमौक्तिकहारवल्लरीयितसुव्यामगहंसमालिकॉ॥९३॥ क्रमुकाङ्कितनागवल्लिजच्छदीन शोणमुखान शुकोत्तमान्।शरदक्षतशालिहस्तके दधती माङ्गलिकाय तेऽस्त्वसौ । (विशेषकम् ) सरसी सुषुवेऽम्बुजं सुतं विमलाऽस्थात् वपये च निम्नगा। स चकोरचयेऽशनं ददावपि दोषाकर उद्गते मुंनो। ४ ४ स्वविभा शरदुद्भवां शशी स सुभद्रावदनाय दत्तवान्। विदधाति चकोरगौरवं तदिदं देव! सुराजवल्लभम् ९६४ इति बन्दिवरः शशंस तां शरदं सप्रशशंस च प्रभुः। विमलं जगतोऽपि जीवनं कुरुते यः स न किं प्रशस्यते ॥४ १२ अथ बन्दिवराय तत्क्षणं निजरत्नाभरणानि देहतः। प्रददौ प्रमदौचितीयुता भरताधीश्वरजीवितेश्वरी ॥९८॥ ४ हेमन्तऋतुप्रवर्णनम् १ मुमेन कुसुमेन मालिता राजिता । २ सप्तमी-एकवचनम् । ३ शीता दीपितयः किरणा यस्य-चन्द्रः । ४ समस्तमेतत् । १५ क्रमुकं-पूगफलम् । ६ छदैः पक्षैर्भान्ति छदभाः । ७ हस्तको हस्तः, हस्तनक्षत्रं च-शरदि तस्यागमनात् । ८ सरोवरम् । ९ श्वपथ:-गगनम्-गम्यते । १० मना-अगस्ता उदिते । SOOMRooowwwww000000000000000 Jain Educa International For Private & Personal use only Qalnelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy