________________
पुण्डरीक-8 स्वबलेऽथ यथास्थिति स्थिते तरलो तुङ्गतुरङ्गसंगतः । तरुराजिविलोकनाथ स प्रचचालाऽखिललोकनायकः ॥७९॥१परिष || ३५ || भरतोऽथ रतिप्रियप्रभः स सुभद्रायवरोर्धसंयुतः । प्रविलोकितदिव्यकाननः समभूद् विस्मयतः स्मिताननः८० ९ सर्गः - २
वन्दिकृतं द्रुमसंघ - वर्णनम् -
अथ बन्दिवरः प्रियंवदः प्रभुचित्तं परिभाव्य सस्पृहम् । रुचिरं रुचिरञ्जिताम्बरं द्रुमसंघं स जवादवर्णयत् ॥८१॥ विजयस्व विभो। पृथग भुवः प्रविभागे सकलतुभिः स्थितैः। वनमद्भुतषड्रसं नय-प्रणय ! त्वं नय नेत्रभोज्यतम् ॥ वर्षावर्णनम् -
४
दृढदिव्यविभावतो विभा गगनेऽत्र स्थिरनेत्रचित्रदम् । शुभगं शुभगन्धतः शुचि प्रविमुञ्चन्ति पयः पयोमुचः॥ नयनप्रमदप्रदायिनः पुरतः पश्य विवेककेकिनः । सुमनोहरनृत्य कृत्यतो दयितानां दयितं वितन्वतः ॥ ८४॥ नृप । केऽपि कला-कलापिनां सुकलाssलपवतीं विलोक्य ताम् । ललितेक्षणवीक्षणात् प्रिया-हृदयं ये मदयन्ति हेलया रवि- वह्निमहोविनाशके जलदेऽप्यात्तपदा महखिनी । अहमस्मि तडिल्लता मदादिव नृत्यन्ती विलोकय प्रभो ! शुचि सृष्टिकरं सुशीतलं सलिलं शोषितवान् भवान् भुवः । विधृताऽशनिरग्बुदो रविं विरुण द्धीति सुकालतां वहन १२ शीतं स्वाद्दुजलं समग्रसरितां नीत्वाऽथ वारांनिधि-निग्नं क्षारमपेयमेव कुरुते मेघो विनष्टं तु तत् । कृत्वा प्रोच्चतरं रसेन रुचिरं विश्वोपकारे नयेत् जीयासुः सुविवेकिनो घृतधनैः किं निर्विवेकैर्जनैः ॥ ८८ ॥
१ निजसैन्ये । २ तुरंगा अश्वाः | ३ अवरोधः - अन्तःपुरम् । ४ रुच्या कान्त्या रञ्जितम् - अम्बरं गगनं येन द्रुमसंवेनअत्युच्चो द्रुमगणः । ५ नेत्रेण भोज्यताम् भक्ष्यतां नय - नयनेन पश्य । ६ दिव्यविभावः - दिव्यशक्तिः । ७ विशेषेण भान्ति(इति ८ स्थिरनेत्राः चातकाः - इति प्रायः । ९ द्वितीया बहुवचनम् । १० प्रियम् । ११ कळा - कलापवताम् ।
Jain Educationantemational
For Private & Personal Use Only
।। ३५ ।।
www.helibrary.org