SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 स्वबलेऽथ यथास्थिति स्थिते तरलो तुङ्गतुरङ्गसंगतः । तरुराजिविलोकनाथ स प्रचचालाऽखिललोकनायकः ॥७९॥१परिष || ३५ || भरतोऽथ रतिप्रियप्रभः स सुभद्रायवरोर्धसंयुतः । प्रविलोकितदिव्यकाननः समभूद् विस्मयतः स्मिताननः८० ९ सर्गः - २ वन्दिकृतं द्रुमसंघ - वर्णनम् - अथ बन्दिवरः प्रियंवदः प्रभुचित्तं परिभाव्य सस्पृहम् । रुचिरं रुचिरञ्जिताम्बरं द्रुमसंघं स जवादवर्णयत् ॥८१॥ विजयस्व विभो। पृथग भुवः प्रविभागे सकलतुभिः स्थितैः। वनमद्भुतषड्रसं नय-प्रणय ! त्वं नय नेत्रभोज्यतम् ॥ वर्षावर्णनम् - ४ दृढदिव्यविभावतो विभा गगनेऽत्र स्थिरनेत्रचित्रदम् । शुभगं शुभगन्धतः शुचि प्रविमुञ्चन्ति पयः पयोमुचः॥ नयनप्रमदप्रदायिनः पुरतः पश्य विवेककेकिनः । सुमनोहरनृत्य कृत्यतो दयितानां दयितं वितन्वतः ॥ ८४॥ नृप । केऽपि कला-कलापिनां सुकलाssलपवतीं विलोक्य ताम् । ललितेक्षणवीक्षणात् प्रिया-हृदयं ये मदयन्ति हेलया रवि- वह्निमहोविनाशके जलदेऽप्यात्तपदा महखिनी । अहमस्मि तडिल्लता मदादिव नृत्यन्ती विलोकय प्रभो ! शुचि सृष्टिकरं सुशीतलं सलिलं शोषितवान् भवान् भुवः । विधृताऽशनिरग्बुदो रविं विरुण द्धीति सुकालतां वहन १२ शीतं स्वाद्दुजलं समग्रसरितां नीत्वाऽथ वारांनिधि-निग्नं क्षारमपेयमेव कुरुते मेघो विनष्टं तु तत् । कृत्वा प्रोच्चतरं रसेन रुचिरं विश्वोपकारे नयेत् जीयासुः सुविवेकिनो घृतधनैः किं निर्विवेकैर्जनैः ॥ ८८ ॥ १ निजसैन्ये । २ तुरंगा अश्वाः | ३ अवरोधः - अन्तःपुरम् । ४ रुच्या कान्त्या रञ्जितम् - अम्बरं गगनं येन द्रुमसंवेनअत्युच्चो द्रुमगणः । ५ नेत्रेण भोज्यताम् भक्ष्यतां नय - नयनेन पश्य । ६ दिव्यविभावः - दिव्यशक्तिः । ७ विशेषेण भान्ति(इति ८ स्थिरनेत्राः चातकाः - इति प्रायः । ९ द्वितीया बहुवचनम् । १० प्रियम् । ११ कळा - कलापवताम् । Jain Educationantemational For Private & Personal Use Only ।। ३५ ।। www.helibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy