________________
मर्ग:-२
इण्डरीक-अनभिज्ञतया यदाऽऽवयोरभवाललितं प्रभो स्वयि। अधुना सकलं सहस्व तत् किल सर्वसहयाऽसि संश्रितः। ॥ ३४॥8 ताभ्यां धनढोकनम्, पुत्रीदानं च
नमिरार्षभये मणीगणं विदधे प्रीतिभरण ढौकनम् । विनमिः स्वसुतामदान्मुदा स सुभद्रा ललनाशिरोमणिम्॥ ४पमदादथ चक्रधारिणा प्रविसृष्टौ स्वपुर समागतो । इति चारुविचारमादराद्विधाते स्थिरमानसाविमो॥७॥
नमि-विनम्योवैराग्यपूर्व व्रतादानम्ऋषभप्रभुपुत्रमादिम भरतेशं स्वगृहे समागतम् । न हि सच्चवाऽतिमोहतो ह! ह! हाऽऽवामुचितेन वनितो॥ ऋषभप्रभुपादसेवनादिदमाप्तं गुरुराज्यमीदृशम् । सर्मेरोऽसमरोषतः कृतो धिगहो । तत् प्रथमाजजन्मनः ॥७३॥ इह राज्यमदान्ध्यतो ध्रुवं विहितो द्वादशवार्षिको रणः । इति पापनिरॉचिकीर्षया करवावं प्रभुसंनिधौ व्रतम्। ४ इति चारु विचार्य चेतसा तनयो ज्ञातनंयो निजे पदे । अभिषिच्य विभोः कराद् व्रतं बहुविद्याधरसंयुतो श्रितो॥४ 8 भरतस्य सिन्धुतटवने रमणम्
अथ चक्रधरो वसुंधरावलयं निविलयं जयन्नयम् । सुरसिन्धुतटीगतं स्फुटीकृतनानाद्रुममाप काननम् ॥७॥ १२४सकलां सकलर्तुभिः सदा स सदाकार-महीरुहावलिम् । अवलोक्य वनीमथाऽवनीरमणोऽयं रमणोद्यतोऽजनि 8
४ स्थैपतिः स्वपतिस्थितेः कृते मणिभिनिर्मितसतभूमिकम् । विदधे युदधेरिवोद्गतं विमलं मन्दिरमिन्दिराश्रयम्। ४ ११ सर्वसहा-पृथ्वी । २ सत्पूर्वस्य कृ-धातोः परोक्षे अस्मत्पुरुषद्विवचनम् । ३ आवाम् । ४ समरो-युद्धम् । ५ असमरोषः8 अत्यन्तरोषः। ६ रणः संग्रामः । ७ निराकर्तुमिच्छया । ८ पञ्चम्या अस्मत्पुरुषद्विवचनं क-धातोः। ९ नीतिज्ञा। ११० निर्विघ्नम् । ११ शोभनाकारा। १२ वर्धकिः। १३ इन्दिरा-लक्ष्मीः।
ScoolorOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOcs
0000000000000.000
४॥३४॥
Jain Educato International
For Private & Personal Use Only
widjainelibrary.org