SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 अमरः प्रतिगृह्य तं शरं द्विकयुक्-योर्जनसप्ततौ स्थितः । स तदक्षरवीक्षणाच्छंसी प्रणनामैत्य नृपं सढौकनः ॥६९॥१ चरित्रम्प्रविसृज्य सुरं स आर्षभिर्निजनामर्ष भकूटपर्वते । प्रतिलिख्य च काकिणीमुखाद् विदधेऽष्टाहमहं महामहाः ॥ सर्गः - २ ॥ ३३ ॥ रजताचलगमनम् — अथ दिग्विजयान्निवृत्तवान् महसाऽनुत्तर एष उत्तरे । कटके रजताचलस्य तत् कटकं प्राटयदस्तकण्टकः ॥ ६१ ॥ विनमि-नमिभ्यां सह संग्रामः - विनमिं च नमिं खगेश्वरं विजिगीषुर्जगतीपतिस्ततः । अहतप्रसरं स रंहसा स्वशरं वीरवरो व्यसर्जयत् ॥ ६२ ॥ नृपनायकसायकेक्षणाद् गुरुरोपारुणितेक्षणौ क्षणात् । गगने गगनेचरत्वम् परिगृह्याऽऽययतुर्निजाश्चमः ॥६३॥ कटकानि रुषोत्कटान्यथ दिवि को द्वादशवत्सरीं मिथः । शरतोमर-भल्लि शक्तिभिः प्रविजेंद्र दृढबाहुशक्तिभिः भरतो भरतो भुजौजसां रथमारुह्य महारथस्ततः दृढसंगरबद्ध संगरः स धनुःसंग - रतोऽजनि स्वयम् ॥ ६५॥ विनमि-नम्योः पराजयः स्वचरानपि तान् विपक्षकान् प्रविचार्येव धनुर्धरोत्तमः । विदधे स्वशरै रंयेरितैरखिलानुद्गतपक्षकान् क्षणात् ६६ १२ ४ भरताशेगवेगतो दले दलिते व्योम्नि घनप्रभो यसौ । अचिरद्युतितां समाश्रितः स्वचराधीश्वरयोः प्रतापकः ६७ अथ शीततैरान्तरौ रयात् कुपितं सान्त्वयितुं तमार्षभिम् । विनमिश्च नमिः प्रणम्य तं चतुरौ प्रोचंतुरौचितीचणो १ ७२ योजनानि । २ शमी- नष्टगर्वः शान्तः । ३. दिवि - गगने, को-भूमौ । ४ महारं चक्रुः । ५ भुजवलानां भरतः - समूहतः । ६ संगरो - युद्धम् । ७ संगर:- प्रतिज्ञा । ८ धनुःसंगे रतः । ९ रयेण वेगेन ईरितैः । बाणाः । ११ शीततरम् - आन्तरं हृदयं ययोस् । १२ मोचतुः औचितीचणा । १० आशुगाः Jain Educal International For Private & Personal Use Only 0000000000 ४ ॥ ३३ ॥ ainelibrary.org
SR No.600147
Book TitlePundrik Charitram
Original Sutra AuthorKamalprabhsuri, Bechardas Doshi
Author
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy