________________
पुण्डरीक
॥ ३२॥ 8
सर्गः-२
0000000000000000000000000
चक्रिपराजयाय तैः कृता मुशलधारा वृष्टिः
चरित्रम् इति मेघमुखा निगद्य ते प्रविकृत्याऽम्बुधनान् घनाघनान् । ववृधुर्मुशलप्रमाणकै हुधारानिवहरथाऽम्बरात्।४७।४ ध्वजिनीजनकण्ठनतां गतमालोक्य जलं नृपोत्तमः । स्वकरेण चकार चर्म तत् क्षणतो द्वादशयोजनस्थितम् ॥ अधिरोप्य निजांचमूमिह प्रततं छत्रमपि व्यधात् तथा । जनदृष्टिविलोकहेतवे किल दण्टेऽत्यमणिन्यवीविशत् ॥ इह धान्यचयं कुटुम्बिना निहतं रूढमथो विपाचितम्। विविध प्रतिवासरं रसाद् बुभुजे सैन्यमदैन्यमानसम् ॥ इति चर्म-सितातपत्रयोः पुटमालोक्य जलान्तरे तरत्।जगदे जगदेकचित्रदं सुगुरुहिम्यमिदं महाण्डकम् ॥२१॥
अथ चक्रपतिः स सप्तमे दिवसे चिन्तितवानिदं हृदा।विहिता अहिता ममाऽहितैः कथमेतेऽम्बुधराः सुदुधराः। ८इति चिन्तनतोऽस्य चक्रिणस्तनुरक्षासुविचक्षणैः सदा । किल षोडशभिः सहस्रकैरमरर्मेवमुखा वभाषिरे॥५३४
8 इह चक्रिणि देवता! नृणां भरतक्षेत्रनिवासिनां प्रभो । प्रकुरुध्वमतीवदुष्टतां तदहो! मूर्खतरा मुमूर्षवः ॥२४॥ ४ इति यक्षवचोभिरुद्धतैर्य युरम्भोदमुखा भयाकुलाः। प्रतताप घनौघ निर्गतो रविरुच्चैर्भरतप्रतापवत् ॥१५॥
४ भरतस्य पुरः कनिष्ठिकाङ्गुलिदानात् निजमूर्धरक्षणम्। विदधुश्चतुरास्तुरुक्ककाः क्षितिभोग तृणचर्वणादपि॥५६॥ १२४ हिमालयगमनम्
४ अथ सिन्धतटं तदौत्तरं निजसेनापतिना विजित्य सः। प्रसरन्महिमा हिमालय ल वुमेवोऽजमखमाऽऽलेयः ॥२७४ ४ शिबिरं विनिवेश्य दक्षिणेस नितम्बेऽस्य गिरेः कृताष्टमः। अधिरुह्य रथं विसृष्टवान् निजबाणं हिमवत्कुमारके॥४
१ अम्बुघनान्-जलपूर्णान् मेघान् । २ सेनाजनकण्ठ-प्रमाणताम् । ३ घनाया-मेघसमूहः। ४ उच्चरूपाया माया हैं लक्ष्म्या आलय:-गृहम्-स्थानम् । ५ सेनास्थानम् ।
४॥३२॥
00000000000MONOOOOOOOOOOOOOOOON000000000
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org